________________
मुद्धाणा' एवं पाठः, स्वकेम्य आत्मीयेम्य इत्यर्थः । 'जएणं विजएणं बद्धान्ति'-जयेन विजयेन च वर्चस्व त्वमित्याचक्षत इत्यर्थः, तत्र जया-परैरनमिभ्यमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामभिभव इति, अर्चिताः-चर्चिताश्चन्दनादिना, वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पर्मानिता-दृष्टिप्रणामतः, सत्कारिताः-फलवस्त्रादिदानतः, सन्मानितास्तथाविधया प्रतिपच्या 'समाण'ति-सन्तः, 'अण्णमण्णेण सद्धि'ति-अन्योऽन्येन सह इत्येवं 'संचालति'त्ति-संचालयन्ति-संचारयन्तीति, पर्यालोचयन्तीत्यर्थः; लब्धार्थाः स्वतः पृष्टार्थाः, परस्परतः गृहीतार्थाः, पराभिप्रायग्रहणतः, तत एवं विनिश्चितार्थाः, अत एव अभिगतार्था अवधारितार्था इत्यर्थः, 'गन्भं वक्कममाणंसित्ति-गर्भ 'व्युत्क्रामति'-उत्पद्यमाने, अभिषेक इति-श्रियाः संबन्धी। विमानं यो देवलोकादवतरति तन्माता पश्यति, यस्तु नरकादुदृत्योत्पद्यते तन्माता भवनमिति चतुर्दशव स्वमाः; विमानभवनयोरेकतरदर्शनादिति । 'विण्णायपरिणयमेत्ते-विज्ञात-विज्ञानं परिणतमात्रं यस्य स तथा, क्वचिद्विण्णय'त्ति पाठः स च व्याख्यात एव, 'जीवियारिहं'ति-आजन्मनिर्वाहयोग्यम् ॥ १२ ॥
तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिकंतेमु, ततिए मासे वहमाणे, तस्स गन्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था-धन्नाओ णं ताओ अम्मयाओ, सपुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ, कयपुन्नाओ, कयलक्खणाओ, कयविहवाओ; सुलद्धे ण तासिं माणुस्सए जम्मजीवियफले, जाओ णं मेहेसु, अन्भुग्गतेसु, अन्भुज्जुएसु, अन्भुन्नतेसु, अन्भुट्टिएसु, सग
एतदन्तर्गतः पाठः 'अ'प्रतौ नास्ति।
RECORIALIS