________________
N
१-उत्थि
नवाङ्गी-1 वृ० वृ०1 श्रीज्ञाताधर्मकथा)
माप्ताध्यस्वप्नफलसूत्रव्याख्यानम्।
॥२०॥
ASALAA %ENA
कुलस्य केतुः-कुलकेतुः, पाठान्तरेण-'कुलहेउं'-कुलकारणं, एवं दीप इव दीपः प्रकाशकत्वात् , पर्वतोऽनभिभवनीयस्थिराश्रयसाधात् । अवतंस:-शेखरः, उत्तमत्वात्तिलको-विशेषकः भूषकत्वात् । कीर्तिकरः-ख्याति करः, क्वचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्व-निर्वाहः, नन्दिकरो-वृद्धिकरः, यशः-सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः, पादपो-वृक्ष आश्रयणीयच्छायत्वात् ; विवर्द्धनं-विविधैः प्रकारैर्वृद्धिरेव तत्करम् । 'विण्णायपरिणयमेत्तेत्ति-विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते, तथा-शूरो दानतोऽभ्युपेतनिर्वाहणतो वा, वीरः-संग्रामतः, विक्रान्तो भूमण्डलाक्रमणतः; विस्तीर्णे विपुले-अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतन्त्र इत्यर्थः । 'त'मिति यस्मादेवं तस्मादुदारादिविशेषणः स्वमः, 'तुमे त्ति-स्वया दृष्ट इति निगमनम् । 'एवमेतदिति-राजवचने प्रत्ययाविष्करणम् , एतदेव स्फुटयति'तहमेयंति-तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता, 'अवितहमेय'ति-अनेन व्यतिरेकभावतः, 'असंदिद्धमेय'मित्यनेन संदेहाभाषतः, 'इच्छियंति-इष्ट ईप्सितं वा, 'पडिच्छियंति-प्रतीष्टं प्रतीप्सितं वा, अभ्युपगतमित्यर्थः इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात ;-अत्यन्तादरख्यापनाय चैवं निर्देशः 'इति कत्तिइति मणित्वा, 'उत्तमे त्ति-स्वरूपतः, 'पहाणेत्ति-फलतः, एतवाह-'मंगल्ले त्ति-मंगले साधुः स्वम इति, 'सुमिणजागरियं'ति-स्वमसंरक्षणार्थ जागरिका ता 'प्रतिजागती'-प्रतिविदधती ॥१०-११ ॥
तए णं सेणिए राया पच्चूसकालसमयसि कोडुंबियपुरिसे सहावेह, सदावहत्ता; एवं वासीखिम्पामेव भो देवाणुपिया!, वाहिरियं उवट्ठाणसालं अज सविसेसं, परमरम्म.गंधोदगसित्तसुइयसंमजि-
FASE ASOISISA
॥२०॥