________________
HOCCSECSECSECCANA
स्थानकेषु लन्धः-उपलब्धः, प्रत्ययः-प्रतीतिरविसंवादिवचनं च यस्य स, तथा-'विइण्णवियारेति वितीर्णो-राज्ञाऽनुज्ञातो विचार:-अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिग्विति प्रकृतं; अथवा-'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना ?,-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूव। एतदेवाहश्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं, राष्ट्रं च-जनपदं, कोशं च-भाण्डागारं, कोष्ठागारं च-धान्यगृहं, बलं चहस्त्यादिसैन्यं, वाहनं च-वेसरादिकं, पुरं च-नगरं, अन्तःपुरं च-अवरोधनं, स्वयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन् समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवचनमामीक्ष्ण्येऽवसेयं, "विहरति'-आस्ते स्म ।
तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था, जाव सेणियस्स रन्नो इट्ठाजाव विहरइ ।।सूत्रम्-८॥ तए णं सा धारिणी देवी, अन्नया कयाइ तंसि तारिसैगंसि, छक्कट्ठकलट्ठमट्ठसंठियखंभुग्गयपवरसालभं| जियउज्जलमणिकणगरतणभूमियंविडकजालद्धचंदर्णितहकंतरकणयालिचंदसालियाविभत्तिकलिते, सर
सच्छधाऊवलवण्णरइए, बाहिरओ दूमियघट्ठमटे, अम्भितरओ पत्तसुविलिहियचित्तकम्मे, णाणाविहपंचवण्णमणिरयणकोहिमतले, पउमलयाफुल्लवल्लिवरपुप्फजातिउल्लोयचित्तियतले, वंदणवरकणगकलस
सुविणिम्मियपडिपुंजियसरसपउमसोहंतदारभाए, पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे, सुगंधपूश १ कयाई अ। २ ०गसि घठलठमठसंठियखंभुग्गतप. अ। ३ रयणथुभियविडंग० अ। ४ ०णीज्जहतरकणतालि० अ। ५ ० भत्तिकलिये अ।
IFEAजाना |GALOS
". जायि.
अ