________________
। 36 । - % এ69
।। सकलमन्त्रतन्त्रयन्त्राधिराजराजेश्वर - श्री सिद्धचक्रेभ्यो नमो नमः ।। ॥ सकलसमीहितपूरक- श्रीशङ्गेश्वर पार्श्वनाथो विजयते तमाम् ॥ । शासनप्रभावक - श्री गणधराय नमः ।
नवाङ्गीवृत्तिकारक श्रीमदभयदेवसूरिवरविहितवृत्तियुते, पञ्चमगणधर गुम्फि
श्रीज्ञाताधर्मकथाङ्गे-
fetc
१ - श्रीउत्क्षिप्ताख्यं प्रथममध्ययनम् ।
| 'नत्वा श्रीमन्महावीरं, प्रायोऽन्य ग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कचिदुच्यते ॥ १ ॥ तत्र च फलमङ्गला'दिवः स्थानान्तरादवसेयः । केवलमनुयोगद्वारविशेषस्योपक्रमस्य प्रतिभेदरूपक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मगमत्वं तच्छष्यं तु पश्चम गणधरं सुधर्मस्वामिनमाश्रित्यानन्तरागमत्वं, तच्छिष्यं च जम्बुस्वामिनमपेक्ष्य परम्परागमतां प्रतिषिपादयिषुः; अथवा - अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभाव प्रस्तुत ग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः - 'ते णं कालेण 'मित्यादिकमुपोद्घातग्रन्थं तावदादावाह १ एर्द। । एँ नमः नत्वा० अ । २ ० दिवचः अ । ३ 'वीर जिने xxन्द्रा० अ । ४ त भा• अ ।
उछन