SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ SAGAR गतागतादिकं जीवं कुर्वन्तं स्वशरीरके । श्वासच्छलेन रे चित्त! तं त्वं जानासि किं नहि ? ॥२२॥ एतत्कृतमिमं कुर्वे करिष्यामीदकं ध्रुवम् । ध्यायतो व्याकुलस्येति वासरा यान्ति निष्फलाः ॥ २३ ॥ विवाहिता सुता नास्ति पाठितो बालको न च । प्रव्रजेयं कथं भो भो! व्यवस्थामन्तरेण हा ॥२४॥ प्रभृक्त सुंदरे मार्गे विचारोऽयं प्रवर्तते । कदर्थितः कृतान्तेन वक्तुमेवं न पार्यते ॥२५॥ रे चित्त ! विविधां चिन्तां मुहुर्मुहुः करिष्यसि । भवार्णवं तदा घोरं कदापि न तरिष्यसि ॥२६॥ दीनो धनी धनी राजा राजा देवः सुरस्तथा । सुरेशः सिद्धिपुर्वासी भवेयमिति वाञ्छति प्रविशच्छल्यवचित्त! प्रकृत्यैव व्यथाकराः। कामक्रोधादयो नित्यं सर्वेऽप्यान्तरिकारयः तानुपेक्ष्य महामूढ ! बाह्यशत्रुषु धावसि । यद्भावे यदभावो न धिग् धिग्मोहविचेष्टितम् ॥२९॥ मित्रतां कुरु बाह्येष्वान्तरिकेषु च शत्रुतां । साधयसि तदा कार्य-मन्यथा रिपुरात्मनः ॥३० मधुराः कटुका ये स्यु-रादौ चान्ते मनस्त्वया । त्याज्याः स्वयं हि गन्तारः विषयाः दुःखदायिनः ॥ ३१ मुखमिष्टेषु चेदेषु प्रथमं न विमुह्यसिं । संतापं लप्स्यसे चेत-स्तदा त्वं न कदाचन आपातं प्रेक्षसे तद्-द्विपाकं प्रेक्षसे यदा । विषयाणां तदा चेतः! न स्याद्विडम्बना तव ॥३३॥ एतत्पापात्मकेष्वेव दुःखदेषु रतिस्तव ।। श्वध्र गतागतिं कुर्या न प्रयासि कदा शिवे ॥३४॥ विषयान्विषमान ध्यात्वा संतापं प्राप्स्यसि बहु । ततस्तादृक्कुरु ध्यानं निवृतिः परमा यतः ॥३५॥
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy