SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसमञ्जरी॥ प्रथमगुच्छके मन:प्रबोधः॥ ॥२॥ SHARA शीर्णे कामशरेणैव मनःकुम्भ ! त्वयि कथम् । आत्मनैर्मल्यदं स्थेयात्सर्वज्ञवचनामृतम् मथितोऽनेकशो दुःखै रे रे हृदयसागर!। तथापि निर्गतं नैव विवेकामृतरत्नक विषं यन्निर्गतं त्वत्तः तत्तु व्याप्तं जगत्त्रये । येनाकुलं जगत्सर्व प्रत्यक्षेण विलोक्यते ॥ ३८॥ संयोगे क्षणिकं सौख्यं वियोगेऽनन्तवेदनाः। विषया हा ! ददत्येव तस्मात्त्याज्या विवेकतः ॥ ३९ ॥ दानेन तपसा किंवा बाह्यकष्टेन किं तव । पठितेनापि किं भूयादात्मपथ्यं न चेतसि ॥४०॥ भोगाद्विरम चेतस्त्वं वैराग्ये तु रमस्व भोः!। एतत् पथ्यं धृतं चेत्स्यात् क्रियाकष्टैरलं तव ॥४१॥ बहुच्छिद्रं गृहं कृत्वा चारुचन्दनकाष्ठकैः । फणिस्थानसमीपे वै पुष्पशय्यां विधाय च . ॥४२॥ निद्रामिच्छति यद्बत्क-स्तद्वद्विषयरागतः । मुक्त्वा विरक्तभावं हा! मूढ ! सौख्यं समीहसे ॥४३ ॥ ऐश्वर्यमीहसे चेत्त्वं सर्वदैव सुखप्रदम् । धारय त्वं तदा स्वस्मिन् ज्ञानरत्नं सुखाकरम् द्रव्यादीनां ग्रहं त्यक्त्वा त्वं संवेगमनुसर । आमूलचूलतो येन त्रुटयेत्ते भवसन्ततिः ॥४५॥ सक्लेशैविभवैः किं ते कामितैर्विफलैर्भवेत् । सन्तोषमाशये धेहि लाहि च परमं सुखम् ॥४६॥ अर्जने यस्य क्लेशोऽस्ति अर्जितस्यापि रक्षणे । मोहो नाशे च सन्तापः स्वं प्रकृत्यैव दुःखदम् ॥ ४७ ।। कुगतिवम॑दे तस्मिन् राजाग्निचौरग्राह्यके । तत्त्वचिन्तनतश्चित्त! त्यजैतस्य परिग्रहम् ॥४८॥ इति मनःप्रबोधवर्णनात्मकप्रथमो गुच्छकः समाप्तः ।
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy