SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ह रयस्तद्वपुः सोऽप्युपेत्य तथा मतैरिश्वीयम अहो ! काऽसौ वराहस्तावूचतुर्नन्वयं पुरः ? ॥ २७ ॥ वराहस्तद्वचः श्रुत्वा घुर्घराऽऽरवमुच्चकैः । कुर्वाणोऽपि नृपं क्रोधाद् दधावे वनगह्वरात् ।। २८ ॥ लघुहस्तस्ततो राजा जानुलम्बभुजोपि हि । रोमाञ्चकवचं बिभ्रद् निर्भयोऽपि भृशं तनौ ॥२९॥ करे चापमलङ्कृत्य पूरयंस्तद्वपुः शरैः । वराहं पातयामास पूरयामास संश्रवम् ॥ ३० ॥ (युग्मम् ) ततः कपिजलं प्राह राजा पश्याग्रतः कियत् । लक्षमेतच्चलं भिन्नं सोऽप्युपेत्य तथाऽकरोत् ॥ ३१ ॥ स्वेनैत्य पश्य मित्रेति प्रोक्तस्तेन नृपो द्रुतम् । ददर्श रुधिरा तं ज्वलद्दवमिवाचलम् ॥ ३२ ॥ उवाच च यथास्यैवमतैरिश्चीयमाकृतिः । तथा मन्ये वराहेण भाव्यं दिव्येन केनचित् ॥ ३३ ॥ कपिञ्जलोऽवदद् देव ! द्वीपी चायं हतः पुरा । राजाऽह पुनरयं किं विलोक्याह कपिञ्जलः ॥ ३४ ॥ इदमज्ञातमेवाऽस्तु राजा प्राह तथापि किम् । कुन्तलोऽप्याह किं ज्ञातेनाऽमुना देव ! चल्यताम् ॥ ३५ ॥ उपसृत्य स्वयं राजा लुठद्गर्दा मृगी हताम् । वीक्ष्य प्राह विषण्णः सनकृत्याचरणं हहा ! ॥ ३६ ॥ न्यायः कोऽयमशस्त्रो यद् दधानो वदने तृणम् । इत्थं निःशरणो दीनो हन्यते सुभटैः पशुः १ ॥ ३७॥ धिग् धिग् मां हरिणिभ्रूणघातकं गुरुपातकम् । धिगिमां मेऽखिलक्षोणीकरातिजनितां श्रियम् ॥ ३८ ॥ विकलाक्षत्वकृत् पञ्चेन्द्रियाणामपि या नृणाम् । कृत्याकृत्यमतिं या च मदिरेव विलुम्पति ॥ ३९ ॥ कुलटेव न यैकत्राऽवस्थाना तामपि श्रियम् । इच्छवो मार्गमुज्झन्ति मुनिभिः श्लाघितं जडाः ॥ ४० ॥ धन्यास्ते मुनयो हित्वा महासंसारकश्मलम् । निष्पके संवृतात्मानो मोक्षमार्गे चरन्ति ये ॥४१॥ तद् गच्छाम्याश्रमं पुण्यं यत्र सन्ति तपोधनाः । इयतः कल्मषात् शुद्धिः कथं मे भविताऽन्यथा ? ॥ ४२ ॥ इति राज्याद् विरक्तात्मा पादचारेण भूपतिः । बजित्वा सह मित्राभ्यां विवेश द्रुतमाश्रमम् ॥ ४३॥ दृष्ट्वा कुलपतिं तत्र ननाम मुदितो नृपः । पृष्ठे पाणिं निधायास्य
SR No.600316
Book TitleHarischandra Kathanakam
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages32
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy