SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ क्षणिकपक्षखण्डनं शास्त्र हारि० १ चार्वाक- स्तबकः BURSASPHORAS त्यादि, क्षणस्थितौ सत्यां तदैव' तस्मिन्नेव काले 'अस्य' क्षणस्थितिधर्मणो वस्तुनो नास्थितिः, कुतः? इत्याह-युक्त्यसगतेः, क्षणस्थितिविरोधात्, न 'पश्चादपि क्षणादूर्दू सा नेति, अस्थितिः, युक्त्यसङ्गतेरेवेति, एवं तस्यैवाभवनेन सतो सत्त्वं व्यवस्थितं, ततश्च सतोऽसत्त्व इत्यादेरनतिक्रम एव ॥ २५१॥ अत्रैवाक्षेपपरिहारावाह-'न त'दित्यादिना-न है 'तत्' असत्त्वं भवति चेत् , तुच्छत्वादित्यभिप्रायः, अत्रोत्तरं-किं न सदा, सत्त्वं, सत्त्वाभावात्, पर आह-तदेव' सत्त्वमेव 'यत्' यस्मान्न भवति, निवर्त्तते अतो न सदा सत्त्वम् , अत्रोत्तरम्-'एतदेव' अभवनं स्ववृत्तिलक्षणं 'अस्य' असत्त्वस्य 'भवनं सत्त्वं 'सूरयो विदुः पण्डिता जानन्ति, तदात्वेनेति भावः ॥ २५२ ॥ एतदेव स्पष्टयनाह-कादाचित्क'मित्यादिना-कादाचित्कमदः-एतदसत्त्वं, तत्सत्त्वकालासत्त्वे, यस्मात्कारणाद् 'उत्पादादि' उत्पादविनाशादि 'अस्य' असत्त्वस्य 'तत् तस्माद् ध्रुवनियोगो न । पराभिप्रायमाह-तुच्छत्वान्नेत्यसत्त्वस्योत्पादादि, अत्रोत्तरम्-अतुच्छस्यापि सत्त्वस्य अतुच्छत्वात्कारणात् कथं नु तद' उत्पादादि ॥ २५३॥पर आह-तदा भूते रित्यादि, तदा भूते रिति तस्मिन्नेव काले उत्पत्तेः अतुच्छस्योत्पादादि न्याय्यम्, अत्रोत्तरम्-'इयं तुल्या' इयं-तदा भूतिः तुच्छस्यापि |तुल्या, सत्त्वक्षणानन्तरं तदसत्त्वात् , पर आह-तन्निवृत्तेर्नेति, तन्निवृत्तेः-तस्यैवाभवनेनातुच्छस्य निवृत्तेने तुल्या तुच्छस्य तदा भूतिस्तस्य निवृत्त्यनुपपत्तेः, अत्रोत्तरं-न तस्य किमिति, न उभयत्रापि संबध्यते, तस्य-तुच्छस्य किं न निवृत्तिः?, अस्ति चेत्यभिप्रायः, पर आह-तुच्छतातेरिति, न तु तस्य निवृत्तिः, तुच्छताऽऽ, तुच्छेन हि तुच्छतामिव तदात्मकत्वान्न तन्निवृत्तावपि तत्रान्यत्किञ्चित् , तन्निवृत्तेरपि तुच्छत्त्वादित्यर्थः, अत्रोत्तरं-न भावोऽस्त्विति, न चैतदेवं
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy