________________
प्रकृतिवादे सांख्य
हारि०
वार्ता
शास्त्र रणाद्, अभ्युपगमे चाविप्रतिपत्तिः ॥२२४॥दोषान्तरमाह-देहा'दित्यादिना, देहात्पृथक्त्व एवास्य-आत्मनः न च हिंसा-
दयः, आदिशब्दादनुग्रहादिपरिग्रहः, क्वचिद् यत्रापीष्यते, 'तदभावे हिंसाद्यभावेऽनिमित्तत्वात्कारणात्कथं बन्धः शुभो-| १चार्वाक- ऽशुभो (वा)?, नैवेत्यर्थः॥२२५॥ यदि नामैवं ततः किमित्याह-बंधे'त्यादि, बन्धादृते न संसारः-देवादिरूपः, मुक्तिस्तबका
तर्वाऽस्य-पुरुषस्योपपद्यते, अबद्धत्वात् , यमादि अनुष्ठानं 'तदभावे च' मुक्त्यभावे च सर्वमेव ह्यपार्थक, (क्लेशफलत्वात्)
साध्यार्थशून्यत्वाच्च ॥ २२६ ॥ पराभिप्रायमाह-'आत्मेत्यादिना॥३२॥
आत्मा न बध्यते नापि, मुच्यतेऽसौ कदाचन । बध्यते मुच्यते चापि, प्रकृतिः स्वात्मनेति चेत् ॥२२७॥ एकान्तेनैकरूपाया, नित्यायाश्च न सर्वथा । तस्याः क्रियान्तराभावाइन्धमोक्षौ तु युक्तितः ॥ २२८॥ है मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत् ? । खरूपविगमापत्तेस्तथा तन्त्रविरोधतः ॥ २२९ ॥
पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥ २३०॥ पुरुषस्योदिता मुक्तिरिति तत्रे चिरन्तनैः । इत्थं न घटते चेयमिति सर्वमयुक्तिमत् ॥ २३१॥ ___ आत्मा न बध्यते, पुण्यपापाभ्यां, नापि मुच्यतेऽसौ कदाचन, अबद्धत्वादेव, किं तर्हि ?, बध्यते मुच्यते चापि 'प्रकृतिः' है। सत्त्वादिसाम्यलक्षणा 'स्वात्मना' बन्धात्मनेति चेदत्राह-एकान्तेने'त्यादि, एकान्तेनैकरूपायाः प्रकृतेर्नित्यायाश्च न सर्वथा
तस्याः क्रियान्तराभावात् बन्धनाभावाच्च बन्धमोक्षौ तु युक्तितः ॥ २२७-२२८ ॥ दोषान्तरमाह-'मोक्ष' इत्यादिना
Attrontott
॥३२॥