________________
|कर्ताऽयमिति तद्वाक्ये, यतः केषाश्चिदादरः । अतस्तदानुगुण्येन, तस्य कर्मत्वदेशना ॥ २०६ ॥ __ कर्ताऽयम्-ईश्वर इति तद्वाक्ये यतः 'केषाञ्चित् तथाविधविनेयानामादरो भवति अतः 'तदानुगुण्येन' तथाविधविनेयानुगुण्यतः 'तस्य' परमात्मनः कर्तृत्वदेशनेति ॥ २०६॥ अस्यैव वादस्य निबन्धनान्तरमभिधित्सुराहपरमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः । स च कर्तेति निर्दोष व्यवस्थितः ॥ २०७॥ | __ 'परमे'त्यादि, 'परमैश्वर्ययुक्तत्वात्' केवलश्रियमधिकृत्य मत आत्मैव चेश्वरः, स च कर्त्तत्येवं निर्दोषः कर्तृवादो व्यवस्थित इति ॥ २०७॥ एवं सर्वत्र शास्त्रकाराभिप्रायो मृग्य इति तत्स्तवमाह-शास्त्रे'व्यादिना
शास्त्रकारा महात्मानः, प्रायो वीतस्पृहा भवे । सत्त्वार्थसंप्रवृत्ताश्च, कथं तेऽयुक्तभाषिणः? ॥ २०८॥ 8| शास्त्रकारा महात्मानः 'प्रायः' बाहुल्येन लोकायतादीन विहाय वीतस्पृहा 'भवे' संसारे 'सत्त्वार्थसंप्रवृत्ताश्च' परोपकाहारिण इति कथं तेऽयुक्तभाषिणो?, नैवेत्यर्थः॥ २०८ ॥ यतश्चैवमतः
अभिप्रायस्ततस्तेषां सम्यग् मृग्यो हितैषिणा । न्यायशास्त्राविरोधेम, यथाऽऽह मनुरप्यदः ॥ २०९ ॥ भी 'अभिप्रायः' इत्यादि, अभिवायत्ततस्तेषां-शास्त्रकाराणां सम्यग्मृग्यो हितैषिणा आत्मनः, कथम् ? इत्याह-न्यायशासाविरोधेन', म्याग्यमिदं, वधाऽऽह बबुरम्यदः ॥ २०९॥ एखल्किमाइ ? इत्याहा आर्षं च धर्मशास्त्रं च, वेदशास्त्राविरोधिना । यस्तणामुसंधले, ल धर्म वेद बेतरः ॥ २१० ॥