SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 'नरकादी'त्यादि, 'नरकादिफले' प्राणातिपातादौ काँश्चित् काँश्चित्स्वर्गादिसाधने-दानादौ कर्मणि प्रेरयति 'आशु' शीघ्र 'सः' ईश्वरः 'जन्तून्' प्राणिनः केन हेतुनेति ॥ १९८ ॥ पराभिप्रायमाशङ्कय परिहरन्नाह खयमेव प्रवर्तन्ते, सत्त्वाश्चेच्चित्रकर्मणि । निरर्थकमिहेशस्य, कर्तृत्वं गीयते कथम् ? ॥ १९९ ॥ __'स्वयमेवे'त्यादि, 'स्वयमेव' आत्मनैव प्रवर्तन्ते सत्त्वाश्चेत् 'चित्रकर्मणि' प्राणातिपातादौ 'निरर्थक' निष्प्रयोजनमिहेशस्य कर्तृत्वं 'गीयते' शब्दयते कथ? मिति ॥ १९९॥ पराभिप्रायमाह-'फलं दे'त्यादिनाफलं ददाति चेत्सर्वं, तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात् , सफले भक्तिमात्रता ॥ २०० ॥ ___ फलं ददाति चेत्सर्व तत्-कर्म तेनेह प्रचोदितमीश्वरेण, एतदप्यसद्, विकल्पायोगात् , तत्त्वे(त् ते)न सफलं वा कृतं तस्यादफलं वा?, किं चात इत्याह-'अफले पूर्वदोषः स्यात्' चित्रफलदापनेऽवीतरागता, 'सफले भक्तिमात्रता' ईश्वरे, हरीतकीविरेकन्यायात् ॥ २०॥ आदिसर्गस्तत्कृत इति निराकुर्वन्नाह आदिसर्गेऽपि नो हेतुः, कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात्स्वभावोऽप्यप्रमाणकः ॥ २०१॥ ___ 'आदी'त्यादि, आदिसर्गेऽपि कर्त्तव्ये नो हेतुः कश्चित् 'कृतकृत्यस्य' ईशस्य विद्यते, प्रतिज्ञातविरोधित्वात् , कृतकृत्यस्य प्रयोजनाभावात् एवंभूत एवास्य स्वभाव इति स्वभावोऽप्यप्रमाणक एव, किञ्च-(नच)कर्मसर्गयोरेवैष स्वभावो यदुतेश्वरप्रेरितमेव कर्म फलति सर्गोऽपि भवतीति ॥२०१॥ किश्चातः
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy