SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ईश्वरवादखण्डनम् शास्त्र 'ईश्वरः' इत्यादि, 'ईश्वर' आत्मविशेषः प्रेरकत्वेन हितादौ कर्ता कैश्चिदिहेष्यते 'सूरिभिः' पण्डितैरिति योगः, 'अचिहारि० न्त्यचिच्छक्तियुतः' अचिन्त्यज्ञानसामोपेतः, अनादिशुद्धश्च, सदैवाकर्मेत्यर्थः॥१९४॥ एतदेवाह-'ज्ञान'मित्यादिना है ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ १९५॥ स्तबकः ज्ञानम् 'अप्रतिघं' सर्वत्राप्रतिहतं यस्य, वैराग्यं च जगत्पतेः, अप्रतिहतमेव, ऐश्वर्य चैव-अणिमाद्यप्रतिघं, धर्मश्च-प्रयत्न॥२८॥ संस्काररूपोऽप्रतिघः, एतत्सहसिद्धं चतुष्टयम् , अनाद्येवेति भावः ॥ १९५॥ अस्य कर्तृ[जत्वमाह-'अज्ञ' इत्यादिना, अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्, वर्ग वा श्वभ्रमेव वा ॥ १९६ ॥ दा अज्ञो जन्तुः-विवेकशून्यः, 'अनीशोऽयम्' अप्रभुरयमात्मनः सुखदुःखयोः कर्त्तव्ययोः, प्रतिकूलप्रवृत्तिदर्शनात, ज्ञस्य च तदयोगात्, तत्त्वतो ज्ञत्वानुपपत्तेः, यतश्चैवमत ईश्वरप्रेरितः सन् गच्छेत् स्वर्ग वा 'श्वभ्रमेव वा' नरकं वेति 8॥ १९६ ॥ वात्तोन्तराभिधित्सयाऽऽहहै अन्ये त्वभिदधत्यत्र, वीतरागस्य भावतः । इत्थं प्रयोजनाभावात् , कर्तृत्वं युज्यते कथम् ? ॥ १९७॥ IPI 'अन्ये' इत्यादि, अन्ये त्वभिदधति 'अत्र' वस्तुनि वीतरागस्य भावतः 'इत्थं' यथोक्तं, यथोक्तप्रेरकत्वे, प्रयोजनाभावात् हेतोः कर्तृत्वं युज्यते कथं?, नैवेत्यर्थः ॥ १९७ ॥ एतदेव स्पष्टयन्नाहनरकादिफले काँश्चित्काँश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु, स जन्तून् केन हेतुना ? ॥ १९८ ॥ ॥२८॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy