SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ SANSARACHANA न जलस्यैकरूपस्य, वियत्पाताद्विचित्रता। ऊपरादिधराभेदमन्तरेणोपजायते ॥ १८३ ॥ __ 'न जले'त्यादि, न जलस्यैकरूपस्य सतो जलत्वेन 'वियत्पातेन' विचित्रता वर्गादिभेदेन 'ऊपरादिधरामेदं ऊपरेतरपूथिवीभेदमन्तरेणोपजायते, सकललोकसिद्धमेतत् ॥ १८३ ॥ यदि नामैवं ततः किम् ? इत्याहतद्भिन्नभेदकत्वे च, तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं, तद्वत्तस्याप्यसङ्गतम् ॥ १८४ ॥ __'त'दित्यादि, 'तद्भिन्नभेदकत्वे च' नियतिभिन्नभेदकभावे चाभ्युपगम्यमाने 'तत्र भेदके 'तस्याः' नियतेन कर्तृता, तद्व्यतिरेकेण सामर्थ्याभावात् , तत्कर्तृत्वे च चित्रत्वं 'तद्वत् नियतिवत् 'तस्यापि' भेदकस्य असङ्गतं, कारणसरूपत्वं कार्यस्येति ॥ १८४ ॥ पराभिप्रायमाशय परिहरन्नाहतस्या एव तथाभूतः, खभावो यदि चेष्यते । त्यक्तो नियतिवादः स्यात् , स्वभावाश्रयणान्ननु ॥ १८५॥ _ 'तस्याः' इत्यादि, 'तस्या एवं' नियतेः 'तथाभूतः' विचित्रभेदकजननरूपः स्वभावः-स्वसत्तालक्षणो यदि चेष्यते परेण ततः को दोषः? इत्याह-त्यक्तो नियतिवादः स्यात् , कथम् ? इत्याह-स्वभावाश्रयणान्ननु ॥ १८५॥ केवलभेदकस्वभाववादस्याप्यसाधुतामाह- . खो भावश्च स्वभावोऽपि, स्वसत्तैव हि भावतः । तस्यापि भेदकाभावे, वैचित्र्यं नोपपद्यते ॥ १८६ ॥ ISANGUSHIA HASIRAOSAGGI
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy