SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शास्त्र x वाद हारि० १चार्वाक स्तबका । ॥२४॥ 'तदन्ये तु' वादिनः 'मिथ' परस्परं सामय्यपेक्षया, समुदितानामेवेत्यर्थः ॥१६४॥ कालवादिमतमाह-'न काले'त्यादिना-5 कालादिन कालव्यतिरेकेण, गर्भबालशुभादिकम् । यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ॥ १६५।। _ 'न कालव्यतिरेकेण' न कालमन्तरेण गर्भबालशुभादिकं यत्' यस्मात्किञ्चिज्जायते लोके तदसौ-कालः कारणं निरास: किलेति ॥ १६५॥ एतदेव समर्थयन्नाहकालः पचति भूतानि, कालः संहरति प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥१६६॥ ___ 'काल' इत्यादि, कालः 'पचति भूतानि' परिणति नयतीत्यर्थः, कालः 'संहरति' प्रजाः पर्यायान्तरेण स्थापयति, कालः सुप्तेषु 'जागर्ति' आपदममि रक्षति, एवं कालो हि 'दुरतिक्रमः' नान्यथा कर्तुं शक्यत इत्यर्थः ॥ १६६ ॥ कालस्यैव सामर्थ्यमाह-'किंचे'त्यादिनाकिं च कालाहते नैव, मुद्गपक्तिरपीष्यते । स्थाल्यादिसंनिधानेऽपि, ततः कालादसौ मता ॥१६७॥ किश्च-'कालादृते' कालमनिष्दैव न-नैव मुद्गपक्तिरप्यास्तामन्यत् 'स्थाल्यादिसंनिधानेऽपि' परेष्टकारणभावेऽपीत्यर्थः, यत एवं ततः कालादसौ मता, तन्निपातनादव्यतिरेकोपपत्तेः ॥ १६७ ॥ विपक्षे दोषमाह-काले'त्यादिनाकालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ १६८॥ ॥२४॥ कालाभावे सति किम् ? इत्याह-गर्भादि कार्य सर्व 'स्यात्' भवेत् 'अव्यवस्थया' अनियमेन, कुतः इत्याह-'परेष्टहेतु व्यतिरकोपपत्तेः ॥ १६७ ॥ विधानपि' परेष्टकारणभावेऽपीयर भाव च गर्भादि, सर्व
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy