SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ SUSNE नाप्रवृत्तेरियं हेतुः, कुतश्चिदनिवर्त्तना सर्वत्र भावाविच्छेदादन्यथाऽगम्यसंस्थितिः॥१४८॥ 'यावदिति, यावदेवंविधं परमं न एतत् माध्यस्थ्यं प्रवृत्तिस्तावदेव या क्वचित् पुंसां सा 'अविशेषेण' गम्यागम्यादिषु सामान्येन साध्वीति, कुत इत्याह-'तस्य' अविशेषस्य 'उत्कर्षसाधनात् माध्यस्थ्योत्कर्षसाधनादिति गर्भः ॥१४७ ॥ अत्रोत्तरम्-'नाप्रवृत्ते रित्यादि, नाप्रवृत्तेः 'इयम्' अविशेषप्रवृत्तिः 'हेतुः' कारणं, कुतः, इत्याह-कुतश्चिदनिवर्त्तनात् , तथाहि-नेयं कुतश्चिदत्यन्तं निवर्तयति, यथालाभं सर्वत्र प्रवृत्तेः,एतदेवाह-'सर्वत्र भावाविच्छेदात्त सर्वभोग्येष्वविशेषेणाभिसन्धेरित्यर्थः, 'अन्यथा' क्वचिद्भावविच्छेदेन क्वचिदेव प्रवृत्तौ 'अगम्यसंस्थितिः' भावविच्छेदात यदितरस्मिन् (अ)प्रवृत्तिः, तस्यैवागम्यत्वादिति ॥ १४८॥ अधिकृतोपचयायाहतच्चास्त लोकशास्त्रोक्तं, तत्रौदासीन्ययोगतः। संभाव्यते परं ह्येतद्भावशुद्धेर्महात्मनाम् ॥ १४९॥ | 'तचे'त्यादि, 'तच' अगम्यम् अस्तु 'लोकशास्त्रोक्तं' भगिन्यायेव, तत्र 'औदासीन्ययोगतः' अरक्ताद्विष्टतया प्रवृत्तियोगात् , संभाव्यते परं हि सर्वत्र निःस्पृहतया प्रवृत्तिरूपम् एतत्' माध्यस्थ्यं, कुत इत्याह-'भावशुद्धेः' एकान्तवि-२ हितानुष्ठानरूपायाः सकाशात् 'महात्मनां महासत्त्वानामिति ॥१४९॥आगमान्तराभिप्रायावलम्बितोऽप्येषः? इत्याहसंसारमोचकस्यापि, हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः ॥ १५०॥ 'संसारे'त्यादि, संसारमोचकस्यापि, न केवलं मण्डलतन्त्रवादिन एव, हिंसा यद्धर्मसाधनं दुःखमोक्षणेन, मुक्ति RASACARE
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy