SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ शास्त्र० लोष्टस्य 'यत्कार्यम्' अभिघातादि तत् त्वत्तः-त्वत्सकाशाद्, कुत इत्याह-तत्वभावतः, प्रक्रमादुभयोस्तत्स्वभावत्वादिति | हिंसादेरहारि० भावः ॥ १२८ ॥ यदि नामैवं ततः किमित्याह शुभादि १ चार्वाक- एवं सुबुद्धिशून्यत्वं, भवतोऽपि प्रसज्यते । अस्तु चेत्को विवादो नो, बुद्धिशून्येन सर्वथा ? ॥१२९॥ स्तबका एवं मित्यादि, 'एवम्' उक्तेन प्रकारेण सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते, अपिशब्दालोष्टस्यापि बुद्धियुक्तत्वमिति, ॥१९॥ ६ अस्तु चेत्-न्यायानुगतत्वाद्भवत्वेतदेवमेवेत्याशङ्कयाह-को विवादो 'नः' अस्माकं 'बुद्धिशून्येन' उक्तबुद्धिविकलेन ६ सर्वथा ?, अचेतनेन विवादायोगादिति ॥ १२९ ॥ वार्त्तान्तरमाहअन्यस्त्वाहेह सिद्धेऽपि, हिंसादिभ्योऽशुभादिके । शुभादेरेव सौख्यादि, केन मानेन गम्यते ? ॥१३०॥ । अन्यस्त्वाह-इह न्यायेन लोके प्रसिद्धेऽपि हिंसादिभ्यः सकाशाद् 'अशुभादिके' कर्मणि शुभादेरेव सकाशात् सौख्यादि न तु व्यत्ययेनेत्येतत् केन मानेन गम्यते ?, नात्र किञ्चिन्मानमित्यभिप्रायः॥१३०॥ वार्त्तान्तरमाह-'अत्रापी'त्यादिनाअत्रापि ब्रुवते केचित्, सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या, किलैतदवसीयते ॥ १३१ ॥ । तयाहु शुभात्सौख्यं, तबाहुल्यप्रसङ्गतः । बहवः पापकर्माणो, विरलाः शुभकारिणः ॥ १३२॥ | न चैतद् दृश्यते लोके, दुःखबाहुल्यदर्शनात्।शुभात्सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः॥१३३॥8॥१९॥ 'अत्रापि' एवंविधे पूर्वपक्षे बुद्धिव(म)न्तः केचित्' कुशाग्रीयबुद्धयः 'सर्वथा युक्तिवादिनः' आगमनिरपेक्षाः, किमि CAUSAURUSAUSAS
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy