________________
शास्त्र०
लोष्टस्य 'यत्कार्यम्' अभिघातादि तत् त्वत्तः-त्वत्सकाशाद्, कुत इत्याह-तत्वभावतः, प्रक्रमादुभयोस्तत्स्वभावत्वादिति | हिंसादेरहारि० भावः ॥ १२८ ॥ यदि नामैवं ततः किमित्याह
शुभादि १ चार्वाक- एवं सुबुद्धिशून्यत्वं, भवतोऽपि प्रसज्यते । अस्तु चेत्को विवादो नो, बुद्धिशून्येन सर्वथा ? ॥१२९॥ स्तबका एवं मित्यादि, 'एवम्' उक्तेन प्रकारेण सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते, अपिशब्दालोष्टस्यापि बुद्धियुक्तत्वमिति, ॥१९॥
६ अस्तु चेत्-न्यायानुगतत्वाद्भवत्वेतदेवमेवेत्याशङ्कयाह-को विवादो 'नः' अस्माकं 'बुद्धिशून्येन' उक्तबुद्धिविकलेन ६
सर्वथा ?, अचेतनेन विवादायोगादिति ॥ १२९ ॥ वार्त्तान्तरमाहअन्यस्त्वाहेह सिद्धेऽपि, हिंसादिभ्योऽशुभादिके । शुभादेरेव सौख्यादि, केन मानेन गम्यते ? ॥१३०॥ । अन्यस्त्वाह-इह न्यायेन लोके प्रसिद्धेऽपि हिंसादिभ्यः सकाशाद् 'अशुभादिके' कर्मणि शुभादेरेव सकाशात् सौख्यादि न तु व्यत्ययेनेत्येतत् केन मानेन गम्यते ?, नात्र किञ्चिन्मानमित्यभिप्रायः॥१३०॥ वार्त्तान्तरमाह-'अत्रापी'त्यादिनाअत्रापि ब्रुवते केचित्, सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या, किलैतदवसीयते ॥ १३१ ॥ । तयाहु शुभात्सौख्यं, तबाहुल्यप्रसङ्गतः । बहवः पापकर्माणो, विरलाः शुभकारिणः ॥ १३२॥ | न चैतद् दृश्यते लोके, दुःखबाहुल्यदर्शनात्।शुभात्सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः॥१३३॥8॥१९॥ 'अत्रापि' एवंविधे पूर्वपक्षे बुद्धिव(म)न्तः केचित्' कुशाग्रीयबुद्धयः 'सर्वथा युक्तिवादिनः' आगमनिरपेक्षाः, किमि
CAUSAURUSAUSAS