SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ *ASSASAASASASSASSISK बाध्यते यः स्वभावो 'यत्' यस्मात् स तथाविधः स्वभावो 'न युज्यते' न घटते वस्तुनः' सर्वस्यैव कल्प्यमानोऽपि, किंवदित्याह-बयादेः 'शीततादिवत्', शीतत्वादिव(द् नावस्तु) भूतः शरणमितियोगः ॥ १२५ ॥ अत्रैव तथा तथा पराभिप्रायमाशंक्य परिहरन्नाहवह्नः शीतत्वमस्त्येव, तत्कार्य किं न दृश्यते? । दृश्यते हि हिमासन्ने, कथमित्थं ? खभावतः ॥१२६॥ हिमस्यापि स्वभावोऽयं, नियमावह्निसन्निधौ। करोति दाहमित्येवं, वह्नयादेः शीतता न किम् ? ॥१२७॥ व्यवस्थाऽभावतो ह्येवं, या त्वबुद्धिरिहेदृशी । सा लोष्टादस्य यत्कार्य, तत्त्वत्तस्तत्वभावतः ॥ १२८ ॥3 'वहे'रित्यादि, स्यादेतद्-वहेः शीतत्वमस्त्येव, विषमारणत्वात् ,मृगतृष्णिकावद्वावद (वद्,मा भूदद) इत्यत्राह-तत्कार्य शीतत्वकार्य किं न दृश्यते?, स्यादेतत् , दृश्यते हि हिमासन्ने, रोमाञ्चादिभावात् , अत्राह-कथमित्थम् ?' इति कथ-8. |मेतदेवम् ?, इतर आह-इत्थं स्वभावतः, तस्यैतत्स्वभावत्वादित्यर्थः ॥ १२६ ॥ हिमस्यापि स्वभावोऽयम्-एवंभूत एव, येन नियमावह्निसन्निधौ-अग्निसमीप एव करोति दाहं, स्वकार्यदेशविप्रकर्षेणैव, अयस्कान्तवन्नागदमनीवद्वेति, एवं ४ वह्यादेः शीतता न किम् ?, अस्त्येवेत्यर्थः ॥ १२७ ॥ अत्रोत्तरमाह-व्यवस्थेत्यादिना, व्यवस्थाऽभावतो ह्येवं सर्वत्र | नियमाभावादेतदपि स्यात्, यदुत या त्वदुद्धिरिहेडशी-स्वभावान्यथात्वप्रकल्पनात्मिका सा लोष्टादेव, यद् 'अस्य' शा.स.४
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy