________________
शास्त्र हारि० १चार्वाकस्तबक:
नम्
SECRECRUAGARLS
[धादि] सत्तासम्बन्धाभावे च पुष्टिः 'अस्य' आत्मनः कथं भवेत् !, नैवेत्यभिप्रायः॥९८॥ अत्रैवाक्षेपं परिहारं चाह कर्मसिद्धौ -'अस्त्येवे'त्यादिना,
शक्तिवाअस्त्येव सा सदा किन्तु, क्रियया व्यज्यते परम्। आत्ममात्रस्थिताया न, तस्या व्यक्तिः कदाचन ॥९९|| सनारूप
त्वखण्डतदन्यावरणाभावाद्भावे वाऽस्यैव कर्मता । तन्निराकरणाव्यक्तिरिति तद्भेदसंस्थितिः ॥ १०॥ पापं तद्भिन्नमेवास्तु, क्रियान्तरनिबन्धनम् । एवमिष्टक्रियाजन्यं, पुण्यं किमिति नेष्यते? ॥ १०१॥ | __अस्त्येव 'सा' शक्तिः कर्मसज्ञिता सदा, किन्तु 'क्रियया' अनुष्ठानरूपया 'व्यज्यते' परफलप्रदानयोग्या क्रियत इत्यर्थः, अत्रोत्तरमाह-आत्ममात्रस्थितायाः, केनचिदनावृताया इत्यर्थः, 'न' नैव तस्याः' शकेय॑तिः कदाचन, तल्लक्षणायोगात् ॥ ९९ ॥ एतदेवाह-'तदन्येत्यादिना, तदन्यावरणाभावात् , अभावश्चात्ममात्रस्थितत्वात्तस्याः, भावे वाडऽवरणस्याभ्युपगम्यमाने 'अस्यैव' आवरणस्य कर्मता प्रामोति, 'तन्निराकरणात् कर्मनिराकरणाद् व्यक्तिः उक्कलक्षणायाः शक्तेरिति तद्भेदसंस्थितिः आत्मन आवरणस्येति ॥१०॥ अत्राह-'पाप'मित्यादि, पापं तदावारकं भिन्नमेव टू 'अस्तु' भवतु, किंविशिष्टमित्याह-'क्रियान्तरनिबन्धनम्', अशुभक्रियाहेतुरित्यर्थः, अत्रोत्तरम्-एवम् 'इष्टक्रियाजन्यं' यागादिक्रियया निष्पाद्यं पुण्यं किमिति नेप्यते ? भिन्नं एवात्मयोगि कालान्तरफलदमिति ॥१०१॥ वासनापक्षमधिकृत्याह-| ॥१५॥ वासनाऽप्यन्यसम्बन्धं, विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये, तिलादौ नेक्ष्यते यतः॥ १०२ ॥
PROGRAMASHUPLASS