SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 4 अहंप्रत्ययादात्मसिद्धिः शास्त्र गुर्वी मे तनुरित्यादौ, भेदप्रत्ययदर्शनात् । भ्रान्तताभिमतस्यैव, सा युक्ता नेतरस्य तु ॥ ८३॥ हारि० 'गुर्वी त्यादि, गुवीं मे तनुरित्यादौ, आदिशब्दागौरी चेति परिग्रहः, अत्र भेदप्रत्ययदर्शनाच्छरीरे, यतश्चैवमतः १चार्वाक- भ्रान्तताऽभिमतस्यैव-अहं गुरुरित्याद्यहंप्रत्ययस्य 'सा' भ्रान्तता युक्ता, नेतरस्य तु-तद्भेदप्रत्ययनिबन्धनस्य केवलाहंप्रस्तबकः त्ययस्य ॥ ८३॥ न चास्य स्वसंविदितश्च (स्य) विरुध्यत इत्येतदाह आत्मनाऽऽत्मग्रहोऽप्यत्र, तथानुभवसिद्धितः। तस्यैव तत्स्वभावत्वात्, न तु युक्त्या न युज्यते ॥८॥ 'आत्मने'त्यादि, आत्मनाऽऽत्मग्रहोऽप्यत्र कर्तृकर्मभावेन 'तथाऽनुभवसिद्धितः' अहंप्रत्ययवेदनादित्यर्थः, 'तस्यैव' आत्मनः 'तत्वभावत्वात् स्वग्रहणस्वभावत्वात् , न तु युक्त्या न युज्यते, किन्तु युज्यत एव, स्वभाववैचित्र्यादिति ६॥ ८४ ॥ पराभिप्रायमाशङ्कय परिहरति न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते । दानादिबुद्धिकालेऽपि, तथाऽहङ्कारवेदनात् ॥ ८५॥ । 'न चेत्यादि, नच बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते, नीलादिबुद्धिवत् , कुतः? इत्याह-दानादिबुद्धिकालेऽपि तथा|ऽहङ्कारवेदनात् , तथेति अहं ददामि करोमीति, अतः सामर्थ्यवेदनादिति ॥ ८५॥ अनिष्टान्तराप्तिं परिहरन्नाह आत्मनाऽऽत्मग्रहे तस्य, तत्स्वभावत्वयोगतः । सदैवाग्रहणं ह्येवं, विज्ञेयं कर्मदोषतः ॥ ८६॥ 'आत्मने'त्यादि, आत्मनाऽऽत्मग्रहे सत्यपि तस्य' आत्मनः 'तत्वभावत्वयोगतः' आत्मना ग्रहणस्वभावत्वयो HAMALAMALAURUS ॥१३॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy