SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कासत्त्वं ॥७ ॥ शास्त्र 18 स्तोकास्तथाभूता इति, सम्भवस्तावत्सिद्धः, ते तु कर्मदोषतो बहव इति को दोषः१, कृतं प्रसङ्गेन, गमनिकामात्रत्वात् |8| शक्ती हारि० प्रयासस्य ॥ ४१॥ उपपत्त्यन्तरमाह आत्म१ चार्वाक- दिव्यदर्शनतश्चैव, तच्छिष्टाव्यभिचारतः । पितृकर्मादिसिद्धेश्च, हन्त नात्माऽप्यलौकिकः ॥ ४२ ॥ | सिद्धिः स्तबका दिव्यदर्शनतश्चैव, क्वचिदमानुषोपलब्धेश्च पात्रावतारादौ, 'तच्छिष्टाव्यभिचारतः' तत्कथिताविसंवादात्, तथा लोके 13 कार्ये प्रत्येदर्शनात, "पितृकर्मादिसिद्धेश्च' पितृकर्मदेवदर्शनाच्च लोके हन्त ! नात्माऽप्यलौकिकः, हन्त सम्प्रेक्ष(ष)णे, किन्तु लौकिक एव, उक्तः शक्तिपक्षः ॥ ४२ ॥ कार्यपक्षमधिकृत्याहकाठिन्याबोधरूपाणि, भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा, सा कथं तत्फलं भवेत् ?॥४३॥ ___ काठिन्याबोधरूपाणि, काठिन्यग्रहणं ग्रा(द्रवोष्णाद्युपलक्षणं, 'भूतानि' पृथिव्यादीनि 'अध्यक्षसिद्धितः' तथाप्रत्यक्षोपलब्धेः, चेतना तु न तद्रूपा' काठिन्याबोधस्वभावा, सा कथं 'तत्फलं' भूतकार्य भवेत् !, नैवेत्यभिप्रायः ॥४३॥ दोषान्तरमाह प्रत्येकमसती तेषु, न च स्याद्रेणुतैलवत् । सती चेदुपलभ्येत, भिन्नरूपेषु सर्वदा ॥४४॥ प्रत्येकमसती चेतना 'तेषु' भूतेषु न च स्यात्तत्समुदायेऽपि, रेणुतैलवत् , सती चेत् प्रत्येकमिदमुपलभ्येत तेषु भिन्न-18॥७॥ रूपेषु सर्वदा ॥४४॥ पराभिप्रायमाह BOSASSASSASSISTICS
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy