SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ MISAASSAANUAR पराभिप्रायमाशय परिहारमाहखकालेऽभिन्न इत्येवं, कालाभावे न सङ्गतम्।लोकसिद्धाश्रये त्वात्मा, हन्त! नाश्रीयते कथम् ?॥३९॥ ॥ ___ 'स्वकाले' तथाविधपरिणामभवनसमयेऽभिन्नोऽसावित्येतत् कालाभावे न सङ्गतं, नच कालो नाम तत्त्वान्तरमिष्यते परैः, 'लोकसिद्धाश्रये' लोकसिद्धस्य कालस्याश्रये पुनः क्रियमाणे आत्मा हन्त ! नाश्रीयते कथं?, तस्यापि लोकसिद्धत्वादित्यभिप्रायः॥ ३९ ॥ एतदेवाहनात्माऽपि लोके नो सिद्धो, जातिस्मरणसंश्रयात् । सर्वेषां तदभावश्च, चित्रकर्मविपाकतः ॥४०॥5 नात्माऽपि लोके नो सिद्धः, किन्तु सिद्ध एव, कुत इत्याह-'जातिस्मरणसंश्रयात्', लोकेनाङ्गीकरणात् , 'सर्वेषां' प्राणिनां तदभावश्च' जातिस्मरणाभावश्च जात्यन्तरादागमने सत्यपि चित्रकर्मसामर्थ्यात् ॥४०॥ एतदेव समर्थयन्नाहलोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते । अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः॥४१॥ लोकेऽपि नैकतः 'स्थानात्' नगरादेः आगतानां प्राणिनां तथेक्ष्यते-दृश्यते अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः, यथा कस्यचिजातिस्मरणप्रत्यक्षस्य पटुमतेः, तथाऽपि तेषामविशिष्टा सा ईक्ष्यत एवेति चेत्, न, मष्टचित्तादिभिव्यभिचारात्, शा.स. २
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy