________________
शास्त्र
धर्मस्योपादेयता
हारि०
OSCAUSSCHUSHOSTS
व्यवच्छेदेन, किंविशिष्टः? इत्याह-'विशुद्धः निरतिचारः, 'मुक्तये सर्वत्राशंसाऽभावेन मुक्त्यर्थ, विशुद्धग्रहणेनास्य गतत्वेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, किमित्येतदेवम् ? इत्याह-सर्व यतोऽन्यत्-प्रियसंयोगादि 'दुःखकारणं' दुःखनिमित्तम् ॥११॥ तथा चाह–'अनित्ये त्यादि, 'अनित्यः' अशाश्वतः 'प्रियसंयोगः' प्रियसमागमः 'इह' संसारे, स एव विशेष्यते-'ईर्ष्याशोकवत्सलः' प्रतिपक्षाभ्युच्चयजनितो मत्सरविशेष ईर्ष्या, तदत्ययादिचिन्ताप्रभवो दुःखभेदः शोकः, एतद्वत्सल इति-एतत्प्रियः, अनेन प्रकृतिदोषं सम्बन्धदोषं चाह, 'अनित्यं यौवनं चापि, कुसुमसारं, 'कुत्सिताचरणास्पदं' असद्व्यवहारनिदानं, दोषद्वययोजना पूर्ववत् ॥ १२॥'अनित्या' इत्यादि, अनित्याः सम्पदः, तडिद्विलसितोपमाः तीव्रक्लेशवर्गसमुद्भवाः, दुःखोपादाना इत्यर्थः, दोषद्वयं पूर्ववत् , 'अनित्यं जीवितं चेहे', नित्यमनश्वरं, सर्वभावनिबन्धनम् , सकलव्यवहारकारणमित्यर्थः, दोषद्वयं पूर्ववदेव ॥ १३ ॥ तथा-पुने त्यादि, पुनर्जन्म पुनर्मुत्यु
हीनादिस्थानसंश्रयः, आदिशब्दाद्धीनहीनतरपरिग्रहः, 'पुनः पुनश्च यदतः सुखमत्र न विद्यते', संसारे इति B॥१४॥'प्रकृत्ये त्यादि, 'प्रकृत्यसुन्दरं' स्वभावाशोभनमेव 'एवम् उक्तेन प्रकारेण संसारे सर्वमेव 'यत्' प्रियसंयोगादि,
अतोऽत्र संसारे वद किं 'युक्ता? साध्वी क्वचिद् 'आस्था' परिग्रहबुद्धिः 'विवेकिना' पण्डितानां ?, नैवेत्यर्थः॥१५॥ अपवादमाह-'मुक्त्वे त्यादि, मुक्त्वा धर्म, किंविशिष्टमित्याह-'जगद्वन्द्य' त्रैलोक्यवन्दनीयम्, 'अकलङ्क अध्यात्मकल्याणकलङ्कवर्जितं, 'सनातन' नित्यं, 'परार्थसाधक', तीर्थकरादिभावहेतुत्वेन, 'धीरैः सेवित स्थिराशराचरितं शीलशालिभिरिति ॥ १६ ॥ पराभिप्रायमाह
SSSSSSSANGRESS
॥३॥