SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ HALISISSA TAPAUKSES भूतात् 'जन्तोः' प्राणिनः 'द्वेषाग्निः' मत्सरानलः 'उपशाम्यात' निर्वाति ॥८॥ हिंसानृताज्ञानादिदोषमाता 'निःशेषगुण-18 घातिनी' उपशमादिगुणनाशिनी 'आत्मीयग्रहमोक्षेण बाह्यसङ्गत्यागेन 'तृष्णाऽपि' लौल्यपरिणतिरपि निवर्त्तते ॥९॥ एवं गुणगणोपेतो, विशुद्धात्मा स्थिराशयः। तत्त्वविद्भिः समाख्यातः, सम्यग् धर्मस्य साधकः॥१०॥ | 'एवम्' उक्तेन प्रकारेण गुणगणोपेतः सन् 'विशुद्धात्मा' अत्यन्तापायहेतुमलरहितः 'स्थिराशयः' स्थिरचित्तः 'तत्त्वविद्भिः' सर्वज्ञैः 'समाख्यातः' कथितः 'सम्यग' आगमोक्तेन विधिना धर्मस्य साधकः, नियमभावित्वेन, धर्महेतुसाधनेऽपि धर्मसाधकः, कारणे कार्योपचारादिति ॥१०॥ उपादेयहेत्वाराधनादि न्याय्यमित्याह- .. |उपादेयश्च संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, यतोऽन्यद् दुःखकारणम् ॥ ११॥18 अनित्यः प्रियसंयोग, इहेाशोकवत्सलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥ १२॥ र अनित्याः सम्पदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥ १३ ॥ पुनर्जन्म पुनर्मृत्युहीनादिस्थानसंश्रयः । पुनः पुनश्च यदतः, सुखमत्र न विद्यते ॥ १४ ॥ प्रकृत्यसुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता, क्वचिदास्था विवेकिनाम् ?॥१५॥5 मुक्त्वा धर्म जगद्वन्द्यमकलकं सनातनम् । परार्थसाधकं धीरैः, सेवितं शीलशालिभिः ॥ १६ ॥ 'उपादेयश्च' ग्राह्यश्च 'संसारे भवनिधौ धर्म एव प्रधानपुरुषार्थरूपः 'बुधैः' पण्डितैः, सदा दुःखदभोगादिकाल
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy