________________
XORASIATICHISCHES
8 तादृशमिति भ्रान्तमेव, तद्वत्त्वमितियोगः, कुतः ? इत्याह-भेदाद, जातिव्यक्त्योरिति गम्यते, न ह्यन्यथा सांकर्य है भवतीति भावः ॥ ५५१॥ वार्त्तान्तराभिधित्सयाऽऽह-'अन्ये त्वि'त्यादिना
अन्ये त्वभिदधत्येवं, वाच्यवाचकलक्षणः । अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितस्ततः॥ ६५२ ॥ ॐ नैतदृश्यविकल्पार्थेकीकरणेन भेदतः । एकप्रमात्रभावाच्च, तयोस्तत्त्वाप्रसिद्धितः॥ ६५३ ॥
शब्दात्तद्वासनाबोधो, विकल्पस्य ततो हि यत् । तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः ॥ ६५४ ॥ विशिष्टं वासनाजन्म, बोधस्तच्च न जातुचित् । अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतः॥६५५ ॥ निष्पन्नत्वादसत्त्वाच, द्वाभ्यामन्योदयो न सः। उपादानाविशेषेण, तत्स्वभावं तु तत्कृतः ? ॥६५६ ॥ न ह्युक्तवत्खहेतोस्तु, स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एव न युक्तिमत् ॥ ६५७ ॥ | अनभ्युपगमाचेह, तादात्म्यादिसमुद्भवाः । न दोषा नो न चान्येऽपि, तद्भेदाद्धेतुभेदतः॥ ६५८ ॥ | वन्ध्येतरादिको भेदो, रामादीनां यथैव हि । मृषासत्यादिशब्दानां, तद्वत्तद्धेतुभेदतः ॥ ६५९ ॥ परमार्थेकतानत्वेऽप्यन्यदोषोपवर्णनम् । प्रत्याख्यातं हि शब्दानामिति सम्यग्विचिन्त्यताम् ॥ ६६० ॥ अन्यदोषो यदन्यस्य, युक्त्या युक्तो न जातुचित् । व्यक्तवर्णं न बुद्धानां, भिक्ष्वादिः शवरादिवत् ॥
SHAROSANSHUSHUSHUSUSEKS