SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ शास्त्र अपि, अन्यथा परमार्थंकतानत्वायोगात् , 'इति' अस्माद्दोषवातात् 'एषा' वाग् 'बौद्धार्थविषया' परिकल्पितबुद्धिप्रति-15 शब्दार्थयोः हारिक भासगोचरा 'मता' इष्टा शब्दार्थविद्भिः सौगतैः ॥ ६४८॥ एवं सति यद्भवति तदाह-वाच्यः' इत्यादिना-वाच्य इत्थ- वाच्यवाचजैनमतामपोह एव, परिकल्पितबुद्धिप्रतिभासरूपत्वात्तस्य, 'न जातिः' पारमार्थिकी, गोत्वादिरूपा, परिकल्पिता वाच्या, कुतः? कभावे धिकारे इत्याह-तदयोगात्' गोत्वादिजातेरघटमानत्वात् , तथा विना भेदं स्वभावत एव गोत्वाधारस्वभावलक्षणगोव्यक्तीनां | पूर्वपक्षः ॥८९॥ 'तदन्येभ्यः' अश्वादिव्यक्तिविशेषेभ्यः तथास्थितः, व्यापकत्वेऽपि गोत्वस्य गोव्यक्त्याधेयत्वेनैवावस्थानादित्यर्थः॥६४९॥ अत्र दोषमाह-सति चेत्यादिना, सति चास्मिन् 'भेदे' उक्तलक्षणे किमन्येन-गोत्वादिना कल्पितेन, 'शब्दात्' गवादि| रूपात् 'तत्प्रतीतितः' तथाऽध्यवसायवशेन विशिष्टभेदवद्व्यक्तिप्रतीतेः । पराभिप्रायमाह-तदभावे' भेदाभावे न तद्वत्त्वं -विशिष्टभेदवत्त्वं व्यक्तिविशेषाणां, तथा हि स एव तथा स्वभावाभेदो, नापर इति । अत्रोत्तरं 'तद्धान्तत्वात् तस्य-भेसदस्य भ्रान्तत्वात्-कल्पितत्वात् तथा न किं ?, कल्पितमेव, तथाऽध्यवसायवशेन तद्वत्त्वं भवत्येवेत्यर्थः, वास्तवे ह्यस्मि-IN नयं दोषो, न पुनर्धान्त इत्यभिप्रायः॥ ६५०॥ एतदेवाह-'अभ्रान्ते'त्यादिना-अभ्रान्ति(न्त)जातिवादे तु (वस्तुवाच-13 कपक्षे) न पुनः किमित्याह-'गति परिच्छित्तिः, तद्वतीति योगः, किंवदित्याह-'दण्डाद्दण्डिवत् दण्डात्सकाशाद्दण्डि| नीव, नहि दण्डं छिन्द्धीत्युक्तः कश्चिद्दण्डिनं छिनत्ति अन्यत्र शब्दार्थानभिज्ञात् , पराभिप्रायमाशय परिहरति-'उभय ॥८९॥ साङ्कर्ये तु' जातिव्यक्तिसाङ्कर्ये त्विष्यमाणे तदप्रतिपत्त्यापत्तिः नीत्या, ननु, 'वोऽपि' युष्माकमपि जातिव्यक्तिवादिनां
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy