________________
शास्त्र अपि, अन्यथा परमार्थंकतानत्वायोगात् , 'इति' अस्माद्दोषवातात् 'एषा' वाग् 'बौद्धार्थविषया' परिकल्पितबुद्धिप्रति-15 शब्दार्थयोः हारिक भासगोचरा 'मता' इष्टा शब्दार्थविद्भिः सौगतैः ॥ ६४८॥ एवं सति यद्भवति तदाह-वाच्यः' इत्यादिना-वाच्य इत्थ- वाच्यवाचजैनमतामपोह एव, परिकल्पितबुद्धिप्रतिभासरूपत्वात्तस्य, 'न जातिः' पारमार्थिकी, गोत्वादिरूपा, परिकल्पिता वाच्या, कुतः?
कभावे धिकारे इत्याह-तदयोगात्' गोत्वादिजातेरघटमानत्वात् , तथा विना भेदं स्वभावत एव गोत्वाधारस्वभावलक्षणगोव्यक्तीनां
| पूर्वपक्षः ॥८९॥ 'तदन्येभ्यः' अश्वादिव्यक्तिविशेषेभ्यः तथास्थितः, व्यापकत्वेऽपि गोत्वस्य गोव्यक्त्याधेयत्वेनैवावस्थानादित्यर्थः॥६४९॥
अत्र दोषमाह-सति चेत्यादिना, सति चास्मिन् 'भेदे' उक्तलक्षणे किमन्येन-गोत्वादिना कल्पितेन, 'शब्दात्' गवादि| रूपात् 'तत्प्रतीतितः' तथाऽध्यवसायवशेन विशिष्टभेदवद्व्यक्तिप्रतीतेः । पराभिप्रायमाह-तदभावे' भेदाभावे न तद्वत्त्वं
-विशिष्टभेदवत्त्वं व्यक्तिविशेषाणां, तथा हि स एव तथा स्वभावाभेदो, नापर इति । अत्रोत्तरं 'तद्धान्तत्वात् तस्य-भेसदस्य भ्रान्तत्वात्-कल्पितत्वात् तथा न किं ?, कल्पितमेव, तथाऽध्यवसायवशेन तद्वत्त्वं भवत्येवेत्यर्थः, वास्तवे ह्यस्मि-IN
नयं दोषो, न पुनर्धान्त इत्यभिप्रायः॥ ६५०॥ एतदेवाह-'अभ्रान्ते'त्यादिना-अभ्रान्ति(न्त)जातिवादे तु (वस्तुवाच-13 कपक्षे) न पुनः किमित्याह-'गति परिच्छित्तिः, तद्वतीति योगः, किंवदित्याह-'दण्डाद्दण्डिवत् दण्डात्सकाशाद्दण्डि| नीव, नहि दण्डं छिन्द्धीत्युक्तः कश्चिद्दण्डिनं छिनत्ति अन्यत्र शब्दार्थानभिज्ञात् , पराभिप्रायमाशय परिहरति-'उभय
॥८९॥ साङ्कर्ये तु' जातिव्यक्तिसाङ्कर्ये त्विष्यमाणे तदप्रतिपत्त्यापत्तिः नीत्या, ननु, 'वोऽपि' युष्माकमपि जातिव्यक्तिवादिनां