SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० जैनमताधिकारे ॥८८॥ 'अतः' प्रकारात् 'अन्यथा' अन्येन प्रकारेण, सर्वथा ज्ञोऽज्ञो वेत्येवंरूपेणैवेति ॥ ६४२॥ अन्यचित्तचैतसिकाद्यगतेरस- शब्दार्थयोः वार्थविषयोऽयमित्याशङ्का पोहायाह-परचित्तादी'त्यादि, 'परचित्तादिधर्माणां' चित्तालोचनसमुद्रोदकपलादिमानरू वाच्यवाचपाणां 'गत्युपायाभिधानतः' तत्परिच्छेदोपायतः तपोभावनाद्यभिधानात् सर्वार्थविषयोऽपि 'एषः' प्रक्रान्त आगमः | कभावे 'इति' एवं 'तद्भावसंस्थितिः' तत आगमात्पदार्थव्यवस्थेत्यर्थः॥ ६४३ ॥ वार्त्तान्तरमाह पूर्वपक्ष अन्ये त्वभिदधत्येवं, युक्तिमार्गकृतश्रमाः । शब्दार्थयोर्न सम्बन्धो, वस्तुस्थित्येह विद्यते ॥ ६४४ ॥ न तादात्म्यं द्वयाभावप्रसङ्गाइद्धिभेदतः। शस्त्रायुक्तौ मुखच्छेदादिसङ्गात्समयस्थितेः॥ ६४५॥ अर्थासंनिधिभावेन, तदृष्टावन्यथोक्तितः। अन्याभावनियोगाच्च, न तदुत्पत्तिरप्यलम् ॥ ६४६ ॥ परमार्थंकतानत्वे, शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु, दर्शनान्तरभेदिषु ॥ ६४७॥ अतीताजातयोर्वाऽपि, न च स्यादनृतार्थता । वाचः कस्याश्चिदित्येषा, बौद्धार्थविषया मता ॥ ६४८॥ वाच्य इत्थमपोहस्तु, न जातिः पारमार्थिकी । तदयोगाद्विना भेदं, तदन्येभ्यस्तथास्थितेः ॥ ६४९ ॥ सति चास्मिन् किमन्येन ?, शब्दात्तद्वत्प्रतीतितः । तदभावे न तद्वत्त्वं, तद्वान्तत्वात्तथा न किम् ? ६५० ॥४८॥ ६ अभ्रान्ति(न्त) जातिवादे तु, न दण्डादण्डिवद्गतिः। तद्वत्युभयसाङ्कर्ये, न भेदाद् वोऽपि तादृशम् ६५१ २ GROSSHAUSAUSS CHUSTUS
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy