________________
शास्त्र सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का, तद्वैशिष्ट्योपलब्धितः ॥ ६३६ ॥ ४ सर्वज्ञोक्ताहारि० वस्तुस्थित्याऽपि तत्ताहग्, न विसंवादकं भवेत् । यथोत्तरं तथादृष्टेरिति चैतन्न साम्प्रतम् ॥ ६३७ ॥
गमनिश्चयः सिद्धयेत्प्रमाणं यद्येवमप्रमाणमथेह किम् ? । नोकं नास्ति सत्यार्थ, पुरुषे बहुभाषिणि ॥ ६३८ ॥ धिकारे 1 यत एकं न सत्यार्थं, किन्तु सर्वं यथाश्रुतम् । यत्रागमे प्रमाणं स, इष्यते पण्डितैर्जनैः ॥ ६३९ ॥
आत्मा नामी पृथक् कर्म, तत्संयोगाद्भवोऽन्यथा। मुक्तिहिँसादयोमुख्यास्तन्निवृत्तिः ससाधना ॥६४०॥ है अतीन्द्रियार्थसंवादो, विशुद्धो भावनाविधिः । यत्रेदं युज्यते सर्व, योगिव्यक्तः स आगमः॥ ६४१॥
अधिकार्यपि चास्येह, स्वयमज्ञो हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा ॥ ६४२ ॥18 परचित्तादिधर्माणां, गत्युपायाभिधानतः। सर्वार्थविषयोऽप्येष, इति तद्भावसंस्थितिः ॥ ६४३ ॥ ___ 'अत्रापि' अनन्तरोदितवार्तायां प्राज्ञः 'इति अस्माद्धेतोः 'अन्य' सौगतः 'इत्थं वक्ष्यमाणनीत्याऽऽह, सुभाषितमित्युपहसति, इष्टोऽयमर्थः-यदुत सर्वज्ञेन ह्यभिव्यक्तादित्यादि शक्यते ज्ञातुं, सोऽतिशयो यदि, अयं सर्वज्ञः अयं तदभिव्यक्तार्थः आगम इत्येवंरूपः, स तु न शक्यत इत्यभिप्रायः॥ ६२७ ॥ परमतमुपन्यस्यन्नाह-'अय'मित्यादि, अयमेवंसाधुः विद्वान् सर्वविद्वान् नवेति-नासाधु विद्वान्नासर्वज्ञ इत्येवमन्यदोषः सन्तानान्तरवर्तिनः, निर्दोषताऽपि वा (न)
tortorty