SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० जैनमताधिकारे ॥८५॥ त्यस्य स्यादनिवेदनं, यतनादित्ययमप्यसुन्दर इति HORARISHAHARASHTRA निर्मिताऽपरा।" इति, एवमादीनामपि कर्ता 'विगानतः सकललोकैकवाक्यतया स्मर्यते, न अविगानेन स्मर्यत इत्याह अपौरुषेया-स्मर्यते च विगानेन, अनेकवाक्यतया, हन्त 'इहापि' वेदे 'अष्टकादिकः' अष्टकावामकत्वह्या(ष्टा)दिरिति ॥ ६२१॥ दारात ।। ६२१॥ गमनिरासः एवं चापौरुषयो वेदः कर्तुरस्मरणादाकाशवदित्यसाधनं, तथा आद्यभिमतं हिरण्यगर्भवेदाध्ययनं गुरुमुखाधीतवेदाध्ययनपूर्वकं वेदाध्ययनत्वादिदानींतनवेदाध्ययनवदित्येतदप्यसाधनमेवेत्यभिधातुमाह-खकृते'त्यादि, 'स्वकृताध्ययनस्यापि' स्वरचितपाठस्यापि तद्भावः' अध्ययनभावो न विरुध्यते, तथादर्शनादिति । कृता(कत्र)पलापे कारणमाह-गौरवापादनार्थ च प्रस्तुतग्रन्थस्य स्यादनिवेदनं, यदुत मत्कृतोऽयं, लोकानां तथारुढत्वात् , अत एतदप्यसाधनमेव ॥ ६२२ ॥ तथाऽन्योऽपि हेतुरपौरुषेयत्वे मन्त्रसामर्थ्यदर्शनादित्ययमप्यसुन्दर इति प्रतिपादयन्नाह-'मन्त्रादित्यादि, मन्त्रादीनां च सामर्थ्य विषापहरणादौ 'शाबराणामपि' पौरुषेयाणामपि 'स्फुटं' प्रतीतं, सर्वलोकेऽपि तथा व्यवहारदर्शनात् । दोषान्तरमाह-न चाप्यव्यभिचारि तत्सामर्थ्य, क्वचित्तद्भावेऽपि फलादर्शनादिति ॥ ६२३ ॥ सर्वज्ञसिद्ध्यधिकारे श्रुतिपरीक्षागतेति तेनैवोपसंहरन्नाह-वेदेऽपी'त्यादि, वेदेऽपि पठ्यते ह्येषः-सर्वज्ञो महात्मा तत्र तत्र यथा 'सर्वविद्यस्यैषे'त्यादौ यत्' यस्मात् 'सच' वेदः मानं भवताम् , अतोऽपि 'अस्य' सर्वज्ञस्य असत्त्वं वक्तुं न युज्यते, न्यायादिति ॥ ६२४ ॥ न चे-| हार्थवादादिकल्पनया परिहारविषयकल्पनं युक्तमित्येतदाह-'न चापी'त्यादि, न चापि 'अतीन्द्रियार्थत्वात् साक्षात्तदादर्शनात् 'ज्याय' शोभनं 'विषयकल्पनम्' अर्थवादादि, कस्येत्याह-'असाक्षाद्दर्शिनः' छद्मस्थस्य 'तत्र' वेदे, निदर्शनमाह-रूपे नीलादिविषये कल्पनमन्धस्येव, न योग्यः सर्वथा जात्यन्धोऽन्वयस्यास्य ॥ ६२५॥ प्रकृतमुपसंहरति-18 सर्वलोकेऽपि तथा व्यवहाकार श्रुतिपरीक्षाग: HUGHUSHUGGARCIA
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy