SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ शाख० हारि० जैनमताधिकारे ॥८४॥ COMSANSAMROSASARAMSAROKES त्यादि, 'नान्यप्रमाणसंवादात्' न प्रत्यक्षादिप्रमाणसंवादेन, तद्गोचरगतेनेति गम्यते, 'तत्साधुत्वविनिश्चयः' व्याख्या-18 सर्वज्ञवादे साधुत्वविनिश्चयः, यदुतेयं शोभना व्याख्या नत्वियमित्येवंरूपः, कुतः? इत्याह-सः' अन्यप्रमाणसंवादः अतीन्द्रिये उत्तरपक्षा व्याख्यागोचरे वस्तुनि 'न यन्यायः' न यस्माद् युक्त्युपपन्नः, कुत इत्याह-तत्तद्भावविरोधतः' तस्य-अतीन्द्रियस्य व्याख्याविषयस्य तद्भावविरोधतः, अन्यप्रमाणग्रहेऽतीन्द्रियत्वविरोधादित्यर्थः ॥ ६११॥ यतश्चैवम्-'तस्मादित्यादि, तस्माद् 'व्याख्यानम्' अर्थप्रकाशनम् 'अस्य' वेदस्य 'इदं' भवदभिमतं, किमित्याह-वाभिप्रायनिवेदनं' तत्त्वतो निजाभिप्रायकथनं, कस्येत्याह-जैमिन्यादेः व्याख्यानकर्तुः, यदा चैवं तदा 'न तुल्यं किं' न सदृशं किं?, केन? इत्याह-वचनेन अपरेण बुद्धवचनादिना 'वः' युष्माकं, तुल्यमेव, स्वाभिप्रायनिवेदनाविशेषादिति भावः ॥ ६१२॥ 'एप'इत्यादिना, एषः 'स्थाणुः' काष्ठविशेषः अयं मार्ग इति चुनादेः 'ब्रवीति' वक्तीत्येवं वक्ता कश्चन, वक्ता अन्यः |पुनः स्वयं ब्रवीमि यदुतायं मार्गः इत्येवं वक्ति, 'तयोः' द्वयोरपि वक्रोः भेदः परीक्ष्यता, स्वाभिप्रायनिवेदनं प्रति न कश्चिद्भेदः, अज्ञान्येवैको योऽसंभविनमध्यारोपमाह ॥६१३ ॥ प्रस्तुत एव दोषान्तरमाह-'न चापी'त्यादिना-न चाप्यपौरुषेयः 'असौ' वेदः घटते 'सूपपत्तितः' सुयुक्त्या, कुतः? इत्याह-'वक्तव्यापारवैकल्ये' वक्तृताल्वादिव्यापाराभावे 'तच्छब्दानुपलब्धितः वेदशब्दानुपलब्धेरिति ॥ ६१४ ॥ पराभिप्रायमाशय परिहरति-'वक्रि'त्यादिना-वक्तृव्यापारभावेऽपि उक्तलक्षणे 'तद्भावे' अपौरुषेयत्वे लौकिकं न किम्?, अपौरुषेयमिष्टं वो वचनं द्रव्यव्यपेक्षया, तत्र हि ॥८४॥ द्रव्याण्यपौरुषेयाण्येवेति गर्भः॥६१५॥ अभ्युपगम्य दोषान्तरमाह-'दृश्येत्यादिना, दृश्यमानेऽपि च श्रूयमाणेऽपि च AURACASSASSICA
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy