SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शास्त्रक हारि० जैनमताधिकारे ASSASAGAR 'प्रामाण्य मित्यादि, 'प्रामाण्यं रूपविषये' नीलपीतविषये नीलपीतादिव्यवस्थाकारिणि सम्प्रदाये कथञ्चित्प्रवृत्तेऽपि | सर्वज्ञवादे 'न युक्तिमत्' न घटमानकं प्रामाण्यं यथा, केषामित्याह-'अनादिमदन्धानां सदा जात्यन्धानां, तूला(तत्रा)संभवात् , | उत्तरपक्षा तथा 'अत्रापि वेदाद्धर्मादिसंस्थायाः सम्प्रदाये निरूप्यतां, यदुत प्रामाण्यं न युक्तिमदिति ॥ ६०० ॥ लौकिकपदार्थतु-15 ल्यतया प्रसिद्धशब्दार्थत्वमेव वेदपदानाम् , अतो नात्र वृद्धानामकल्पनेत्याशङ्क्याह-'न लौकिके'त्यादि, न 'लौकिकप-6 दार्थेन' अग्न्यादिना सह तत्पदार्थस्य 'तुल्यता' एकत्वं निश्चेतुं पार्यते स्वतन्त्रनीत्या परेण, कुतः? इत्याह-'अन्यत्र' नित्यत्वादौ 'तविपर्ययभावतः' लौकिकपदतुल्यताविपर्ययभावात् ॥ ६०१॥ एतदेवाह-नित्यत्वे त्यादिना-'नित्यत्वापौरुषेयत्वादि' नित्यत्वमपौरुषेयत्वमतीन्द्रियार्थाभिधायकत्वमित्यादि अस्ति किश्चिद् 'अलौकिक' लोकातीतं 'तत्र वेदे, यतश्चैवम् 'अन्यत्रापि' पदार्थादौ 'अतः' अस्मात्कारणात् शङ्का-किं लौकिकपदार्थतुल्य एवास्यार्थः किं वा नित्यत्वादिवद्विलक्षण इत्येवंरूपा 'विदुषः' पण्डितस्य (न) निवर्त्तते, शङ्काबीजभावे सत्युपायाभावात् ॥६०२॥ अत्रोपचयमाह'तन्निवृत्ता वित्यादिना-'तन्निवृत्तौ' यथोदितशङ्कानिवृत्तौ न चोपायोऽन्यः कश्चिद् विना 'अतीन्द्रियवेदिनं' प्रमातारं, स च वो नास्ति, एवं च कृत्वा साध्वेतद् वक्ष्यमाणं कीर्तितं धर्मकीर्तिना आचार्येण ॥ ६०३॥ यदुत-खय'मित्यादि, 'खयम्' आत्मना रागादिमान् पुरुषः नार्थ 'वेत्ति' जानाति, वेदस्यापौरुषेयत्वात् , न 'अन्यतः' अन्यस्मात् पुरुषात्, तस्यापि रागादिमत्त्वात् , 'न वेदयति' न ज्ञापयति वेदोऽपि, भो ब्राह्मण! ममायमर्थः इत्येवम् , अप्रतीतेः, एवं च सति 'वेदार्थस्य' अग्निहोत्रादेः कुतो 'गतिः' परिच्छित्तिः ?, नैव ॥६०४॥ यतश्चैवम्-'तेने'त्यादि, तेनाग्निहोत्रं जुहुयात्-भूत
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy