________________
सर्वज्ञवादे पूर्वपक्षः
जैनमताधिकारे
शास्त्र इत्याह-अपौरुषेयोऽसौ यस्माद्, वेदाख्य आगमः, हेतुदोषविवर्जितः-रागादिमत्प्रणीतत्वापराधशून्यः ॥ ५८४ ॥ हारि० एतदेव स्फुटयति-'आह चेत्यादिना-आह च कुमारिलादिः आलोकवद्वेद प्रकाशतुल्ये सर्वसाधारणे 'सति' विद्यमान
एव धर्माधर्मपरिज्ञाता, साक्षात्करणेन, किमर्थं कल्प्यते नरः?, वेदादेव तत्सिद्धेः॥५८५॥ यथा सिद्धिस्तथाऽऽह-'इष्टे'
त्यादिना-इष्टापूर्त्तादिभेदः वक्ष्यमाणः 'अस्मात्' वेदात् सर्वलोकप्रतिष्ठितः अविगानेन, कथमित्याह-व्यवहारप्रसिद्ध्यैव,
5 अन्यथा व्यवहाराभावात् , निदर्शनमाह-यथैव दिवसादयः, इति सुप्रसिद्धताभिधायीति ॥५८६॥ इष्टादिस्वरूपमाह॥८ ॥
'ऋत्विगि'त्यादिना-ऋत्विग्भिः' यजमानसहायैःमन्त्रसंस्कारैः पूतं सत् ब्राह्मणानां समक्षतस्तदन्येषां 'अन्तर्वेद्यांतु' M वेदीमध्य एव यद्दत्तं हिरण्यादि इष्टं तदभिधीयते, शास्त्रसिद्धमेतत् ॥ ५८७ ॥ तथा-'वापी त्यादि, वापीकूपतडागानि S/देवतायतनानि च लोकसिद्धान्येव तथा अन्नप्रदानमित्येतत्सर्वमेव पूर्तमित्यभिधीयते, भोगफलत्वात् ॥ ५८८ ॥ 'अतोऽदापी'त्यादि, 'अतोऽपि' इष्टापूर्तात् शुक्लं यद्वत्तं, शुद्धमित्यर्थः, निरीहस्य 'महात्मनः' योगिनः कस्यचित्, किं तदित्याह
ध्यानादि मोक्षफलदं, तत एवंविधं वृत्तं यत् श्रेयस्तदभिधीयते, श्रेयोहेतुत्वात् ॥ ५८९ ॥ 'वर्णेत्यादि, वर्णाश्रमव्यव| स्थापि लोकप्रसिद्धा सर्वा 'तत्प्रभवैव हि' वेदप्रभवैव, यत एवम् अतीन्द्रियार्थद्रष्ट्रा 'तत् तस्मात् पुरुषेण 'नास्ति|8 FIकिश्चित्प्रयोजनम्' अफला तत्कल्पनेति ॥ ५९० ॥ वार्त्तान्तरमाह
अत्रापि युवते केचिदित्थं सर्वज्ञवादिनः । प्रमाणपञ्चकावृत्तिः, कथं तत्रोपपद्यते ? ॥ ५९१ ॥
SSSSSSSSSSSS
॥८
॥