SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 'सुदारुणं रौद्रं निर्भिद्य 'शुभभावेन' अपूर्वकरणादिना 'कदाचित् कस्मिंश्चिदेव काले कश्चिदेव हि सत्त्वः, तथाविधभव्यभावत्वे हेत्वन्तरादिति ॥ ५५९॥ ततः किमित्याह-'सती'त्यादि, सति चास्मिन् सम्यग्दर्शनसंयुक्तः सन् प्रचलितक्लिष्टकर्मा तत्त्वश्रद्धानपूतात्मा, तेन पवित्रीकृतः, किमित्याह-रमते न "भवोदधौ' संसारसमुद्रे ॥५६॥ अरमणकारणमाह-'स पश्यती त्यादिना-स पश्यति 'अस्य' भवोदधेः 'यद्पं जन्मादि 'भावतः' परमार्थेन 'वुद्धिदचक्षुषा' मतिलोचनेन, कथमित्याह-'सम्यक शास्त्रानुसारेण' सदागमनीत्या, रूपं नष्टाक्षिरोगवत् ॥ ५६१॥ कर्मदोषा-16 पगमे तद्रष्टा यत्करोति तदाह-'त'दित्यादिना-तद् दृष्ट्वा, भवोदधिरूपं, चिन्तयत्येवं-वक्ष्यमाणं प्रशान्तनान्तरात्मना, क्रोधाद्यनाकुलेन, कथमित्याह-'भावगर्भ' उपयोगसारं 'यथाभावं' यथापदार्थ, न विपर्ययेण, परं 'संवेगं मोक्षाप्तिबीजभूतम् 'आश्रितः प्रतिपन्नः सन्निति ॥ ५६२॥ यच्चिन्तयति तदाह-'जन्मे' त्यादिना-जन्ममृत्युजराव्याधिरोगशोकाग्रुपद्रुतः, अत्र व्याधिः-क्षयादिः, रोगो ज्वरादिः, क्लेशाय केवलं पुंसामहो ! भीमो भवोदधिः, क्लेशो-दुःखं, पुंसामिति प्राण्युपलक्षणम् ॥५६३॥ तथा- 'सुखाय त्वि' त्यादिना-सुखाय तु परं मोक्षः, प्राणिनां, जन्मादिक्केशवर्जित इतिकृत्वा, भव्यशक्त्या विनिर्मुक्तः, कार्याभावेन, व्याबाधावर्जितः सदा, औत्सुक्याभावात् ॥ ५६४ ॥ तथा 'हेतु' रित्यादिनाहेतुः "भवस्य संसारस्य 'हिंसादिः' हिंसाऽनृतमिथ्यात्वक्रोधादिः, कुतः? इत्याह-दुःखाद्यन्वयदर्शनात्, भवसंसरणे वितथाऽभिनिवेशाधुपलम्भात् , मुक्तेः पुनरहिंसादिहेतुः, अहिंसासम्यक्त्वक्षान्त्यादिः, कुत इत्याह-व्याबाधाविनिवृत्तित्तः, अहिंसाद्यन्वयादेव मुक्तरित्यर्थः ॥५६५ ॥ बुद्धवं-विज्ञाय सम्यचिन्तया 'भवनैर्गुण्यं' संसारनिर्गुणत्त्वं
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy