________________
%40SOSASSASSUOSIUS
किमित्याह-'अन्वयव्यतिरेकवत् निवृत्त्यनिवृत्त्यात्मकं, वस्तुनस्तत्स्वभावत्वात्कारणात्, किमित्याह-तथाभावप्रसा-- धक, तस्यैव तथाभावे प्रमाणमित्यर्थः॥५३०॥ किञ्च-'न चेत्यादि, न च भेदोऽपि बाधायै-परमार्थतो बाधानिमित्तं, 'तस्य' निवर्तमानस्येतरेण, कस्येत्याह-'अनेकान्तवादिनः' स्याद्वादिनः, कुतः? इत्याह-जात्यन्तरात्मकं वस्तु-सद्, इतरेतरानुवेधात् , नित्यानित्यं यतो मतं, न नित्यमेवानित्यमेवेति वा ॥५३१॥ एतत्समर्थयन्नाह-प्रत्यभिज्ञेत्यादि, प्रत्य|भिज्ञाबलाच्च 'एतत् वस्तुतत्त्वमित्थं समवसीयते नित्यानित्यमिति, इयं च लोके सिद्धैव प्रत्यभिज्ञा, तदेवेदमिति, क्षिता| वित्थंस्वरूपेति ॥ ५३२॥ न चेयं न्यायान्तरानुसारिणीत्यभिधातुमाह-'न युज्यत' इत्यादि, न युज्यते च सन्न्यायादियंप्रत्यभिज्ञा, ऋते तत्परिणामिता, कथमित्याह-कालादिभेदतः कालधर्मभेदात् वस्त्वभेदतश्च कारणात् 'तथागतेः' तदेवेति कालादिभेदव(द)स्त्वभेदपरिच्छित्तेः॥५३॥ एतदेव भावयति-'एकान्तैक्य' इत्यादि, एकान्तैक्ये पूर्वापरयोन नाना यत् , कथञ्चिदपि, नानात्वे च सर्वथा एकमप्यदो, नेति वर्तते, अतः कथं नु तद्भावः' तदेवेदमिति प्रत्यभिज्ञाभावः ?, अस्ति चायं, ततस्तदेतद् 'उभयात्मक' निवृत्त्यनिवृत्त्यात्मकं वस्त्विति ॥ ५३४ ॥ स्वपक्षे तस्याभावमाह-तस्ये'त्यादिना-तस्यैव तु तथाभावे, वस्तुनः कथञ्चिद्भेदयोगतः कारणात् , प्रमातुरपि तद्भावात्' परिणामभावात् युज्यते मुख्यवृ
त्तितः, यथोक्का प्रत्यभिज्ञा ॥ ५३५ ॥ अन्यस्त्वन्यथाऽभ्युपगम्यते तथा न युज्यत इत्याह नित्यैके'त्यादिना-'नित्यैहै कयोगतो' नित्यैकसामान्यतो योगेन व्यतिभेदेऽपि गृह्यमाणे तदाधारे एषा न सङ्गता, प्रत्यभिज्ञा, कुतः? इत्याह-तदि-बू
हेतिप्रसङ्गेन' तत् नित्यमिह व्यक्ताविति प्राप्तेः, तदेवेदमयोगतः॥ ५३६ ॥ अन्वयाध्यासनेन च सादृश्यनिबन्धनेयमि
MOSLASHASHASHA