SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ त्राह-असत्त्वात्केवलस्येह, भेदस्याभेदस्य वा, तथा 'सतश्च' विद्यमानस्य च भेदाभेदस्य जात्यन्तरात्मकस्य कथितत्वतः कारणानिर्विषया विकल्पा इति ॥५१६॥ उपचयमाह-'यतश्चे'त्यादि, यतश्च तत् प्रमाणेन-प्रत्यक्षेणावगम्यते हि 'उभयाजात्मकं' अन्वयव्यतिरेकभाक् , अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् भेदादिविरोधादिति ॥५१७ ॥ दोषातिदेशमाह एवं ही'त्यादिना-एवं युभयदोषादिदोषा अपि, उभयदोषः-संशय इत्येवमादयो, न दूषणं, कथमित्याह-सम्यगितरेतरव्यात्याऽत्यन्तजात्यन्तरत्वेन भेदाभेदप्रसिद्धित इति ॥५१८॥ यदनेनापाकृतं तदुपन्यस्यति-'एतेनेत्यादिना-एतेन' अनन्तरोदितेन 'एतत् वक्ष्यमाणलक्षणं 'प्रतिक्षिप्तं' निराकृतं यदुक्तं 'पूर्ववादिभिः सुबन्धुप्रमुखैः, कथमुक्तमित्याह-विहा- टू य' परित्यज्य अनुभवमविगानेन प्रवृत्तं मोहात् कुतर्कोत्थात् 'जातियुक्त्यनुसारिभिः' विकल्पमात्रवल्लभैरिति ॥५१९॥ | यदुक्तं तदाह-'द्रव्ये'त्यादिना-द्रव्यपर्याययोर्भेदे सति नैकस्योभयरूपता वस्तुनः, अभेदे अनयोरेवान्यतरस्थानं, पर्यायस्य द्रव्यस्य वा निवृत्तिरिति चिन्त्यतां कथम् ?, एकत्वान्नैवेत्यर्थः ॥५२०॥ एतदेवाह-'यदि'त्यादिना-यन्निवृत्तौ, सामान्ये, न यस्येह निवृत्तिर्वस्तुनः, 'तत्' निवर्तमानं 'ततः' अनिवर्तमानात् 'यतः' यस्मात् स्थानं, निवृत्तद्रव्यस्थानं, 'भिन्नम्' अन्यत् नियमतो दृष्टं, तथा प्रतीतेः, निदर्शनमाह-यथा 'कर्कः' अश्वविशेषः 'क्रमेलकात्' उष्ट्रादिति ॥ ५२१ ॥ प्रकृतयोजनमाह-'निवर्त्तत' इत्यादिना-निवर्त्तते 'पर्यायः' पिण्डादिः, न तु द्रव्यं मृदादि, ततो न 'स' पर्यायः अभिन्नो द्रव्यतः, किन्तु भिन्न एव, यतः अभेदे सति, किमित्याह-अनिवृत्तिः, पर्यायस्येति गम्यते, तत्स्वरूपवद्, विपर्ययो वा ॥ ५२२॥ एतच्च यथा प्रतिक्षिप्तं तथाऽऽह-'प्रतीत्यादिना-प्रतिक्षिप्तं चेदं, 'यत्' यस्मात् भेदाभेदपक्षः उक्तलक्षणः अन्य एव हि, ASAARISUSRAHISHAM शास.१३
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy