________________
भेदामेदेऽनवस्थादिवारणं
घिकारे
शास्त्र. नित्येकयोगतो व्यक्तिभेदेऽप्येषा न सङ्गता । तदिहेति प्रसङ्गेन, तदेवेदमयोगतः॥ ५३६ ॥ हारि० जैनमता
सादृश्याज्ञानतो न्याय्या, न विभ्रमबलादपि । एतद्वयाग्रहे युक्तं, न च सादृश्यकल्पनम् ॥ ५३७ ॥
न च भ्रान्ताऽपि सहाधाऽभावादेव कदाचन । योगिप्रत्ययस्तद्भावे, प्रमाणं नास्ति किञ्चन ॥ ५३८॥ दिनाना योगी विजानात्यनाना नेत्यत्र न प्रमा। देशनाया विनेयानगुण्येनापि प्रवृत्तितः॥ ५३९॥ ॥७२॥
या च लूनपुनर्जातनखकेशतृणादिषु । इयं संलक्ष्यते साऽपि, तदाभासा न सैव हि ॥ ५४०॥ प्रत्यक्षाभासभावेऽपि, नाप्रमाणं यथैव हि । प्रत्यक्षं तद्वदेवेयं, प्रमाणमवगम्यताम् ॥ ५४१ ॥ मतिज्ञानविकल्पत्वान्न चानिष्ठिरियं यतः। एतबलात्ततः सिद्धं, नित्यानित्यादि वस्तु नः ॥ ५४२॥ __ 'जात्यन्तरे'त्यादि, जात्यन्तरात्मके च 'अस्मिन्' भेदाभेदे नैसर्गिके नानवस्थादि दूषणं, यदुच्यते परैः, कथमित्याहनियतत्वात् भेदाभेदस्य, तथा विविक्तस्यैकान्तेन भेदादेश्चापि-भेदस्याभेदस्य च असम्भवात् तत्रेति ॥५१४॥ एतदेव स्पष्ट-| यते-नाभेद' इत्यादिना-नाभेदो भेदरहितोऽत्र वस्तुनि भेदो वाऽभेदवर्जित एव सर्वथा-केवलोऽस्ति, यत एवं तेन कारणेन कुतः'तत्र' जात्यन्तरात्मके वस्तुनि विकल्पमेने(नं, कथं ने)त्यत्राह-असत्त्वात्केवलस्येह तस्याभेदस्य(भेदस्य वा) ॥५१५॥ एतदेवाह-'येनेत्यादिना येनाकारेण भेदः किं तेन 'असावेव' भेदएव, किं 'द्वयं' भेदश्चाभेदश्च, कथमिदं विकल्पमं नेत्य
SSC
॥७२॥