SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भेदामेदेऽनवस्थादिवारणं घिकारे शास्त्र. नित्येकयोगतो व्यक्तिभेदेऽप्येषा न सङ्गता । तदिहेति प्रसङ्गेन, तदेवेदमयोगतः॥ ५३६ ॥ हारि० जैनमता सादृश्याज्ञानतो न्याय्या, न विभ्रमबलादपि । एतद्वयाग्रहे युक्तं, न च सादृश्यकल्पनम् ॥ ५३७ ॥ न च भ्रान्ताऽपि सहाधाऽभावादेव कदाचन । योगिप्रत्ययस्तद्भावे, प्रमाणं नास्ति किञ्चन ॥ ५३८॥ दिनाना योगी विजानात्यनाना नेत्यत्र न प्रमा। देशनाया विनेयानगुण्येनापि प्रवृत्तितः॥ ५३९॥ ॥७२॥ या च लूनपुनर्जातनखकेशतृणादिषु । इयं संलक्ष्यते साऽपि, तदाभासा न सैव हि ॥ ५४०॥ प्रत्यक्षाभासभावेऽपि, नाप्रमाणं यथैव हि । प्रत्यक्षं तद्वदेवेयं, प्रमाणमवगम्यताम् ॥ ५४१ ॥ मतिज्ञानविकल्पत्वान्न चानिष्ठिरियं यतः। एतबलात्ततः सिद्धं, नित्यानित्यादि वस्तु नः ॥ ५४२॥ __ 'जात्यन्तरे'त्यादि, जात्यन्तरात्मके च 'अस्मिन्' भेदाभेदे नैसर्गिके नानवस्थादि दूषणं, यदुच्यते परैः, कथमित्याहनियतत्वात् भेदाभेदस्य, तथा विविक्तस्यैकान्तेन भेदादेश्चापि-भेदस्याभेदस्य च असम्भवात् तत्रेति ॥५१४॥ एतदेव स्पष्ट-| यते-नाभेद' इत्यादिना-नाभेदो भेदरहितोऽत्र वस्तुनि भेदो वाऽभेदवर्जित एव सर्वथा-केवलोऽस्ति, यत एवं तेन कारणेन कुतः'तत्र' जात्यन्तरात्मके वस्तुनि विकल्पमेने(नं, कथं ने)त्यत्राह-असत्त्वात्केवलस्येह तस्याभेदस्य(भेदस्य वा) ॥५१५॥ एतदेवाह-'येनेत्यादिना येनाकारेण भेदः किं तेन 'असावेव' भेदएव, किं 'द्वयं' भेदश्चाभेदश्च, कथमिदं विकल्पमं नेत्य SSC ॥७२॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy