SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० जैनमताधिकारे न्यायात् खल्लु विरोधो यः, स विरोध इहोच्यते । यद्वदेकान्तभेदादौ, तयोरेवाप्रसिद्धितः ॥ ५११॥ द्रव्यपर्यामृद्रव्यं यन्न पिण्डादि, धर्मान्तरविवर्जितम् । यद्वा तेन विनिर्मुक्तं, केवलं गम्यते क्वचित् ॥ ५१२ ॥18 ययो भेदामेदौ ततोऽसत् तत् तथा न्यायादेकं चोभयसिद्धितः । अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः ॥ ५१३ ॥ | 'तस्यैवे'त्यादि, 'तस्यैव च' संसारिणः 'तथाभावे' मुक्तभावे 'तन्निवृत्तीतरात्मक' निवृत्त्यनिवृत्तिस्वभावं, द्रव्यपर्यायवद्वस्तु स्याद्वादनीत्या बलादेव प्रसिद्ध्यति, तस्यैव तथाभवनादिति ॥ ५०४ ॥ एतदेव लोकानुभवतोऽभिधातुमाह'लज्जत' इत्यादि, लज्जते, 'बाल्यचरितैः' बालभावचेष्टितैश्चौरक्रीडादिभिः बाल एवैकान्तेन, न चापि 'यत्' यस्मात् युवा, किन्तु पर्यायभेदादन्योऽपि, न लज्जते च अन्यः, एकान्तभिन्नसन्तानान्तरो युवा 'तेः' बाल्यचरितैः, अन्यो, नान्यो|ऽपि, तथा 'आयत्यैव' आगामिकालभाविवृद्धभावार्थ च 'चेष्टते' अर्थाद्यर्जनं करोति ॥ ५०५॥ नचाप्यभेद एवेत्याह'युववेत्यादि, युवैव, नच वृद्धोऽपि सर्वथा तत्पर्यायापन्न एव, नच नेत्याह-'नान्यार्थं न सर्वथाऽन्यनिमित्तं चेष्टनं च सन्तानान्तरवृद्धवत्, यद्-यस्मात् 'तत् तस्मात् 'अन्वयादिमयं' अन्वयव्यतिरेकवत् वस्तु, प्रतीत्यन्यथानुपपत्तेः, 'तदभावः' वस्त्वभावोऽन्यथा भवेत् , सर्वथा सद्भावविरोधादित्युक्तम् ॥५०६॥ प्रकृतमेव समर्थयन्नाह-'अन्वय' इत्यादि, अन्वयो व्यतिरेकश्च एतौ द्वावपि 'द्रव्यपर्यायसज्ञितौ' द्रव्याद्यभिधी चैतौ वा, 'अन्योऽन्यव्याप्तितः' इतरेतरानुबन्धेन ॥७ ॥ | भेदाभेदवृत्त्यैव जात्यन्तरात्मिकया वस्तु, नान्यथेति ॥५०७॥ कथमित्याह-'नान्योऽन्ये त्यादि, न अन्योऽन्यन्याप्तिः
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy