SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 454054*USHUSHARUSHA री चेत्यादिना-संसारी चेत्स एवेति-संसार्येवैकान्तेन, अत्रोत्तरं-कथं मुक्तस्य संभवः?, अबीजत्वादिति भावः, मुक्तोऽपि चेत्स एवेति-मुक्त एवैकान्तेन, अत्रोत्तरं-व्यपदेशोऽनिबन्धनः, मुक्त इति, निमित्तायोगात् ॥ ५०२॥ एतदेव स्पष्टयति'संसारादित्यादिना-संसाराद्विप्रमुक्तो 'यत्' यस्मान्यायेन मुक्त इत्यभिधीयते, लौकिकमेव तत्, किमित्याह-न 'एतत्' इत्थम्भूतं मुक्तत्वं 'तस्यैव' संसारिणः 'तद्भावमन्तरेण मुक्तभावव्यतिरेकेणोपपद्यते, अबीजत्वादिति ॥ ५०३ ॥ यदि नामैवं ततः किमित्याहतस्यैव च तथाभावे, तन्निवृत्तीतरात्मकम् । द्रव्यपर्यायवद्वस्तु, बलादेव प्रसिद्ध्यति ॥ ५०४ ॥ लज्जते बाल्यचरितैर्बाल एव न चापि यत् । युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते ॥ ५०५॥ युवैव न च वृद्धोऽपि, नान्यार्थं चेष्टनं च तत् । अन्वयादिमयं वस्तु, तदभावोऽन्यथा भवेत् ॥५०६॥ 8 अन्वयो व्यतिरेकश्च, द्रव्यपर्यायसज्ञितौ । अन्योऽन्यव्याप्तितो भेदाभेदवृत्त्यैव वस्तु तौ ॥ ५०७ ॥ नान्योऽन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते । अतिप्रसङ्गादैक्याच्च, शब्दार्थानुपपत्तितः ॥ ५०८ ॥ है अन्योऽन्यमिति यदिं, व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्तिसंभवः ॥ ५०९॥ हूँ एवं न्यायाविरुद्धेऽस्मिन् , विरोधोद्भावनं नृणाम् । व्यसनं वा(धी)जडत्वं वा, प्रकाशयति केवलम् ५० AAAAAAA
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy