SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ COM स्थाद्वादे शास्त्र हारि० जैनमताधिकारे ॥६९॥ CAUSERSARALES सर्वभावानामेव न स्वसत्त्वं परासत्त्वं, किं तर्हि ?, कथञ्चिदन्यत् , कुतः? इत्याह-'तदसत्त्वविरोधतः' अभिन्ननिमित्तत्वे सत्त्वस्यैवासत्त्वविरोधात्, नास्त्येव तत्र सत्त्वमित्याह-स्वसत्त्वासत्त्ववद्, यथा स्वसत्त्वासत्त्वं नास्ति स्वसत्त्वाभावप्रसङ्गात्, मानसंसाएवं न्यायात् नच नास्त्येव तत्र-स्वसत्त्वे 'तत् परासत्त्वं, तत्सत्त्वप्रसङ्गात् , एवं हि तन्न भवत्येवेतिवद्विरोधि सत्त्वं रिमुक्ततास्यादिति ॥४९८॥ अत्रैवाक्षेपपरिहारावाह-परिकल्पिते'त्यादिना, परिकल्पितमेतच्चेत्तत्र परासत्त्वम् , अत्रोत्तरं-न त्वित्थं नेकान्तः तत्त्वतो, न तत् तत्र परासत्त्वं, ततः क इह दोषश्चेत् यदि न तत्र परासत्त्वम् , अत्रोत्तरं-न तु तद्भावसङ्गतिः' परभावसङ्गतिरित्यर्थः॥ ४९९ ॥ स्वपक्षे निगमयति-'अनेकान्ततः'इत्यादिना-अनेकान्तत एव 'अत:' अस्मात्कारणात् सम्यग्मानव्यवस्थितेः, तदतदात्मकत्वेन, स्याद्वादिनो 'नियोगेन' नियमेनैव युज्यते निश्चयः, परं नान्यस्य, उक्तवत्तन्निबन्ध नाभावादिति ॥ ५००॥ साम्प्रतमात्मनः कृतार्थतामाह६। एतेन सर्वमेवेति, यदुक्तं तन्निराकृतम् । शिष्यव्युत्पत्तये किञ्चित्तथाऽप्यपरमुच्यते ॥ ५०१॥ संसारी चेत्स एवेति, कथं मुक्तस्य संभवः ? । मुक्तोऽपि चेत्स एवेति, व्यपदेशोऽनिबन्धनः ॥५०२॥18 संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते । नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते ॥ ५०३ ॥ 'एतेने 'त्यादि, 'एतेन' अनन्तरोदितेन स्याद्वादसाधनेन सर्वमेवेति यदुक्तं पूर्वपक्षवादिना तन्निराकृतं, तुल्ययोगक्षेम ॥६९॥ त्वात् , शिष्यव्युत्पत्तये, व्युत्पत्त्यर्थ, 'किश्चित्' लेशतस्तथाऽप्यपरमुच्यते, स्याद्वादसङ्गतमेव ॥५०१॥ एतदेवाह-संसा
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy