________________
शास्त्र हारि० ॥५८॥
क्षणिकवादपरीक्षा
है 'यच्चोक्त'मित्यादि, यच्चोतं पूर्वम् अत्रैव वार्त्ताधिकारे क्षणिकत्वप्रसाधनं, किं तत्? इत्याह-नाशहेतोरयोगादि,
पूर्वपक्षवादिना, तदिदानी 'परीक्ष्यते' विचार्यते ॥ ४१४ ॥ परीक्षयन्नाह हेतो रित्यादि, 'हेतोः' स्वकारणात् स्यात् 'नश्वरो भावो' नाशशीलः 'अनश्वरो वा' अनाशशीलो वा विकल्प्य यत्-यदि नश्वरः किं नाशहेतुना ?, स्वत एव नाशात् , अथानश्वरस्तथाऽपि किं ?, ततोऽप्यनाशादिति 'नाशहेतोः' मुद्गरादेरयोगित्वमुच्यते, नाशहेतुत्वेन, तत् 'न युक्तिमत् न घटमानकम् ॥ ४१५॥ कथमित्याह-हेतु'मित्यादि, हेतुं प्रतीत्य, मुद्गरादि, यद् 'असौ' भावस्तथा नश्वरः, प्रायोगिकादिनाशापेक्षया, इष्यते, तच्च हेतोरेव, निदर्शनमाह-यथैव 'भवतः' बौद्धस्य 'हेतुः' घटादिः 'विशिष्टफलसाधकः' कपालादिसाधकः ॥४१६॥ एतदेव साधयन्नाह-तथे'त्यादि, तथास्वभाव एव 'असौ हेतुः घटादिः | स्वहेतोरेव सकाशाजायते, कीदृशः? इत्याह-सहकारिणमासाद्य यः मुद्रादिं तथाविधकार्यकृत् , विजातीयकपालादिकार्यकृदित्यर्थः॥ ४१७ ॥ उपचयमभिधित्सुराह-'न पुन रित्यादि, न पुनः 'क्रियते' निर्वय॑ते किश्चिदतिशयाधानं 'तेन मुद्गरादिना 'अस्य' घटादेः सहकारिणेति, कुतः? इत्याह-समानकालभावित्वात् , मुद्गरादेः, तथा चोक्कमिदं तव स्वशास्त्रे ॥ ४१८ ॥ यदुत-'उपकारी'त्यादि, 'उपकारी क्षीरादिलादेः 'विरोधी' नकुलादिः सोदेः 'सहकारी' मद्रादिः कपालादेः यो 'मतः' इष्टः स 'प्रबन्धापेक्षया' सन्तानापेक्षया 'सर्वः' निरवशेषः नैककाले कथश्चन, तत्सताया एवोपकारादित्वादिति ॥ ४१९ ॥ तथैव चोक्तम्-'सहकारी'त्यादि, 'सहकारिकृतः' मुद्गरादिकृतः 'हेतोः' घटादेः विशेपो नास्ति यद्यपि समानकालत्वेन 'फलस्य तु' कपालादेः विशेषः 'अस्ति' विद्यत एव, 'तत्कृतातिशया
॥५८॥