SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ CAGAR सितः सहकारिकृतातिशयाप्तेः॥४२०॥ इदं चोक्तं तस्य यथोक्तस्वभावातिरेकेण नोपपद्यते इत्याह-'न चेत्यादि, न च 'अस्य' हेतोघंटादेः 'अतत्वभावत्वे' मुद्गराद्यवाप्य कपालादिजननास्वभावत्वे 'स' विशेषः फलस्यापि युज्यते कालादेः । कुत इत्याह-'सभागक्षणजन्माप्त' अतत्स्वभावत्वे घटादिक्षणोत्पत्तिप्रसङ्गात् , तथाविधतदन्यवत्, घटादिजननस्वभावाद्धटादिवदित्यर्थः॥ ४२१॥ एवं च परिहारान्तरमपि वृथोदितमिति दर्शयन्नाह-'अस्थाने त्यादिनाअस्थानपक्षपातश्च अयं किल, कस्येत्याह-हेतो' घटादिजनकस्य, किंभूते? इत्याह-'अनुपकारिणि' मुद्रादौ, अपेक्षायां नियुङ्क्ते 'यत्कार्य' घटादि, एतद् यथोक्तदूषणपरिहाराय वृथोदितं परेण शुभगुप्तादिना ॥ ४२२ ॥ कथमित्याह'यस्मादि'त्यादि, यस्मात्तस्यापि परस्यैतत् तुल्यं अस्थानपक्षपातचोदनं 'विशिष्टफलसाधक' कपालादिजनक भावहेतुं समाश्रित्य विशिष्टघटादिलक्षणं, ननु न्यायान्निदर्शितमेतदनन्तरमेव, न च तत्र जननस्वभावता विकृतेत्यदोषः, ४/ इतरत्रापि स्वनिवृत्तिस्वभावतयाऽङ्गीकरणादिति ॥ ४२३ ॥ एवं चायुक्तमेव, अन्यदप्यत्र दूषणमित्याह एवं च व्यर्थमेवेह, व्यतिरिक्तादिचिन्तनम् । नाश्यमाश्रित्य नाशस्य, क्रियते यद विचक्षणैः॥ ४२४॥ किञ्च निर्हेतुके नाशे, हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्वचित् ॥ ४२५ ॥ कारणत्वात्स सन्तानविशेषप्रभवस्य चेत् । हिंसकस्तन्न सन्तानसमुत्पत्तेरसम्भवात् ॥ ४२६ ॥ सांवृत्तत्वाझ्ययोत्पादौ, सन्तानस्य खपुष्पवत् । न स्तस्तदधर्मत्वाच्च, हेतुस्तत्प्रभवे कुतः ? ॥ ४२७ ॥ नस्वभावता विकृतेत्यदोषः,15 ॥ ४२ ॥ एवं चायुक्तमेव, अन्यट एव च व्यर्थमेवेह, व्यतिरि
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy