SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ शास्त्र विज्ञानवादनिरासः हारि० |'उच्यते' इत्यादिना-उच्यते सांप्रतमदः-एतदभिनिवेशत्यागेन स्वयमेव 'विचिन्त्यताम्' आलोच्यतां, प्रमाणाभावतः 'तत्र' अविशिष्टप्रकाशकमात्रे विज्ञाने यद्येतदुपपद्यते ॥ ३९५ ॥ एवं च तत्त्वस्थापनं यथा येनोपपद्यते तथाऽऽह-एवं नेत्यादिना-एवं' गगनतलवालोककल्पनायां न 'यत् यस्मात्तदात्मानमपि प्रकाशयति, प्रकाशैकमात्रस्वभावत्वादिति, 'अतः' अस्मात्कारणात् तदित्थं-प्रकाशमात्रम् 'अन्यथा नेति सकर्मकमिति न विज्ञानव्यवस्थितिः, तस्य तदग्राह्यस्वभावत्वादिति ॥ ३९६ ॥ एतदेव समर्थयति-व्यवस्थिता' वित्यादिना-व्यवस्थितौ च विज्ञानात् तत्तथातायाः 'तत्' विज्ञानं व्यवस्थापकं 'तस्य व्यवस्थाप्यज्ञानस्य तथाभावप्रकाशकम्' अकर्मकप्रकाशमात्रद्योतकं ध्रुवं यतस्ततोऽकर्मकत्वम् 'अस्य व्यवस्थापकसन्तानस्य कथं भवेत्?, नैव, सति चास्मिन् सर्वमित्थं स्यादित्यभिप्रायः॥ ३९७ ॥ पराभिप्रायमाशय परिहरन्नाह-(व्यवस्थापकं-व्यवस्थाकारि विज्ञानमस्य परपरिकल्पितस्यार्थस्य एवं यत् भ्रान्तं चैतत्तु भावतः, अकर्मकप्रकाशने किमित्याह-तथेत्यभ्रान्तं, अत्रापि) परिहारविज्ञाने ननु मानं न विद्यते, अस्यापि सविषयत्वेन भ्रान्तत्वादित्यर्थः॥ ३९८ ॥ यदि नामैवं ततः किमित्याह-'भ्रान्ता'दित्यादि, भ्रान्ताच्चास्मात्परिहारविज्ञानाद् अभ्रा|न्तिरूपा न साध्वी-न युक्तियुक्ता व्यवस्थितिः, व्यवस्थापकस्येदं भ्रान्तमित्यादिरूपा, पराभिप्रायमाह-दृष्टा तमिरिकादीनामक्षादाविति चेत्, तैमिरिकादयो हि भ्रान्तिज्ञानवन्तोऽपि नैव द्विचन्द्रादिज्ञानेनाक्षदोषादौ व्यवस्थितिं कुर्वन्तीति च, अत्रोत्तरं-नैतत् 'नैतदेवम् ॥ ३९९ ॥ कथमित्याह-'नाक्षादी'त्यादि, 'अनक्षादिदोषविज्ञानं तिमिरादिगोचरं 'तदन्यभ्रान्तिवत् द्विचन्द्रादिभ्रान्तिवत् यतो भ्रान्तं, किन्त्वभ्रान्तमेव, तस्य तथाभावे इत्यक्षादिदोषविज्ञानस्य ॥५६॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy