SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ बौद्ध शास्त्र हारि० MOGRAPHICA ॥५१॥ एककालग्रहे तु स्यात्तत्रैकस्याप्रमाणता । गृहीतग्रहणादेवं, मिथ्या ताथागतं वचः ॥ ३६९ ॥ इन्द्रियेण परिच्छिन्ने, रूपादौ तदनन्तरम् । यद्पादि ततस्तत्र, मनोज्ञानं प्रवर्तते ॥ ३७० ॥ सिद्धान्तः क्षणिकताएवं च न विरोधोऽस्ति, द्विविज्ञेयत्वभावतः । पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् ॥ ३७१ ॥ निरासः नैकोऽपि यद् द्विविज्ञेयः, एकैकेनैव वेदनात् । सामान्यापेक्षयैतच्चेन्न तत्सत्त्वप्रसङ्गतः ॥ ३७२ ॥ सत्त्वेऽपि नेन्द्रियज्ञानं, हन्त ! तद्गोचरं मतम् । द्विविज्ञेयत्वमित्येवं, क्षणभेदे न तत्त्वतः ॥ ३७३ ॥ है सर्वमेतेन विक्षिप्तं, क्षणिकत्वप्रसाधनम् । तथाऽप्यूई विशेषेण, किञ्चित्तत्रापि वक्ष्यते ॥ ३७४ ॥ | किचान्यत्-क्षणिकत्वे वः-निरन्वयनश्वरत्वे 'वो' युष्माकम् 'आर्षार्थः' सिद्धान्तार्थो विरुध्यते, विरोधापादनं च 'अस्य' आर्षार्थस्य नाल्पस्य 'तमसः' अज्ञानस्य फलं, किन्तु महापायहेतुत्वान्महत इति ॥ ३६० ॥ विरोधमेवाह- 'इता इत्यादिना, बुद्धकण्टकवेधे अपरिणतमिथूणां मिथ्यात्वं, कथमयं कण्टकमप्यपश्यन् सर्वज्ञ इति, तदपोहायोकम्-'इत एकनवते कल्पे' इति, 'इतः' वर्तमानाकालादेकनवते कल्पेऽतिक्रान्ते सति 'शक्त्या में पुरुषो हतः' शक्त्या-प्रहरणविशेषेण मया पुरुषो व्यापादितः, 'तेन कर्मविपाकेन' यत्तस्मिन् हते कर्मोपनिबद्धं तदनुभावेन पादे विद्धोऽस्मि भि- ५१॥ क्षवः !, पश्यन्नपि कण्टकं तस्य कर्मणो नियमवेदनीयत्वात् , नह्येतत् ममापि फलमदत्त्वा निवर्त्तत इति विदितमस्तु भव-15 AGOSTOSAUGAUSA GOAK
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy