________________
शास्त्र स्तथाऽभूत् (अतः नेह धूमज्ञानादपि अनलगतिः) ॥३३९॥ (अत्रोत्तरं) 'तथेती'त्यादिना तथेति हन्त कोऽन्वर्थः तुल्यानन्त
हारि० यदुक्तं न तथाऽभूदित्यत्र, 'तत्तथाभावतः' इत्यग्निज्ञानस्यैव धूमज्ञानभावेन भावो यदि, मा भूदित्ययमर्थः, इत्येतदा- रत्वविचार १चार्वाक- शङ्कयाह-'इतरत्र' अविनाभावग्राहिणि प्रमातरि एकमेवेत्थं ज्ञानं, तत्तथाभावेन, धूमानलग्राहि भाव्यतामेतद्, अन्यथा है स्तबका विशेषासिद्धेः॥ ३४०॥ पक्षान्तरोपन्यासेनाधिकृतमेव समर्थयन्नाह-तदभाव' इत्यादिना-तदभावे अग्निज्ञानाभा
वेन अन्यथा यदि तत्तथाभावो नेष्यते ततः भावः तस्य' धूमज्ञानस्याभ्युपगतो भवति, प्रकारान्तराभावात् , ततः ॥४८॥
| किमित्याह-'स' तदभावे भावः 'अस्यापि' विवक्षितनालिकेरद्वीपवासिधूमज्ञानस्य विद्यते, यथोक्ताग्निज्ञानाभावात् ,
स्यादेतत्-तच्चिरातीतमस्य तदित्याह सः, तदस्यानन्तरमिति, एषामप्ययमेव भेदः, इत्याशङ्कयाह-'अनन्तरचिरातीतत्वं द्र पुनरतीतत्वेन समं धूमज्ञानभवनकाले, तदभावाविशेषादित्यभिप्रायः॥३४१॥ एतेन यत्प्रत्युक्तं तदाह-'अग्नी'त्यादिना
-अग्निज्ञान(ज)म् एतेन' तत्तत्स्वभावतापरिज्ञानप्रतिपादनेन धूमज्ञानं स्वभावतः तथा 'विकल्पकृत्' अग्निजन्योऽयं धूम इति विकल्पकरणशीलं 'नान्यत्' धूमज्ञानम् 'इति' एतत् 'प्रत्युक्तं' परिहृतमिष्यताम् , अविशेषादिति ॥ ३४२॥ प्रस्तुतं नियमयति-अतः कथञ्चित् 'एकेन' ग्राहकेण 'तयोः' हेतुफलयोरग्रहणे सति न्यायतः, किमित्याह-'तथाऽप्रतीतितः' तदितरावधिकत्वेनाप्रतीतेः 'न्याय्यं न' युक्तिमन्न, किमित्याह-'तथा भावकल्पनं' प्रक्रमात् हेतुफलयोस्तजननस्वभावत्वादिकल्पनमित्यर्थः॥ ३४३॥ एवं च सति किमित्याह-'प्रत्यक्षेत्यादि, प्रत्यक्षानुपलम्भाभ्यां परोदि-| ॥४८॥ ताभ्यां हन्तैवं 'साध्यते' ज्ञायते कथं?, कार्यकारणता न साध्यत इति भावः, कुतः? इत्याह-तस्मात्कारणात् 'तद्भा