SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० चान्योन्यावधिके सति 'सर्वत्र वस्तुनि, किमित्याह-'अविनाभावग्रहं विना' नालिकेरद्वीपवासिनोऽपि न धूमादिग्र- तुल्यानन्त हादेव केवलादनलादिगतिः कथम्?, अनलादिजन्यस्वभावेन तैरपि नीत्या तब्रहणात्, कोऽत्रापवादहेतुरिति भावःमरत्वविचार १चावोंक- ॥ ३३५ ॥ अत्रैवाक्षेपपरिहारावभिधातुकाम आहस्तबका समनन्तरवैकल्यं, तत्रेत्यनुपपत्तिकम् । तुल्ययोरपि तद्भावे, हन्त ! क्वचिददर्शनात् ॥ ३३६ ॥ ॥४॥ न तयोस्तुल्यतैकस्य, यस्मात्कारणकारणम् । ओघात् तद्धेतुविषयं, नत्वेवमितरस्य च ॥ ३३७ ॥ यः केवलानलग्राहिज्ञानकारणकारणः । सोऽप्येवं न च तद्धेतोस्तज्ज्ञानादपि तद्गतिः ॥ ३३८ ॥ ६ तज्ज्ञानं यन्न वै धूमज्ञानस्य समनन्तरः । तथाऽभूदित्यतो नेह, तज्ज्ञानादपि तद्गतिः ॥ ३३९ ॥ , हूँ तथेति हन्त! कोऽन्वर्थः?, तत्तथाभावतो यदि । इतरत्रैकमेवेत्थं, ज्ञानं तग्राहि भाव्यताम्॥३४०॥18 है तदभावेऽन्यथा भावस्तस्य सोऽस्यापि विद्यते । अनन्तरचिरातीतं, तत्पुनर्वस्तुतः समम् ॥ ३४१ ॥ अग्निज्ञानजमेतेन, धूमज्ञानं स्वभावतः । तथा विकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् ॥ ३४२ ॥ अथ कथञ्चिदेकेन, तयोरग्रहणे सति । तथाऽप्रतीतितो न्याय्यं, न तथाभावकल्पनम् ॥ ३४३ ॥ ॥४७॥ प्रत्यक्षानुपलम्भाभ्यां, हन्तैवं साध्यते कथम् ? । कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ ३४४ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy