SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० १चावोंक अनेकस्वभावत्वं ॥४५॥ AAMSALALASA त्यादिना-'उपादानादिभोगे(भेद)न' सभागोपादानेन, न सहकारिलक्षणेन, न चैकस्या एव सामग्र्याः 'सङ्गता' न्याय्या युक्त्या विचार्यमाणेह-सन्यायमार्गे 'तदनेकत्वकल्पना' अनेकास्ताः सामग्र्य इत्येवंरूपा ॥ ३१५ ॥ यथा न सङ्गता तथाऽभिधित्सुराह-रूप'मित्यादि, रूपं येन 'खभावेन' सामर्थ्येन 'रूपोपादानकारणं' सभागं, निमित्तकारणं ज्ञाने आत्मिकादौ वा तत्तेनान्येन वा भवेत् ? ॥ ३१६ ॥ किश्चातः? इत्याह-'यदी'त्यादि, यदि तेनैव, येन रूपेणोपादानकारणम् , अत्र दोषः-विज्ञानं बोधरूपं न युज्यते, रूपवदेव, अथान्येन, अत्रापि दोषः, बलाद्रूपमेवं सति द्विस्वभावं प्रसज्यते, अनिष्टं चैतदिति ॥ ३१७ ॥ इहैव पराभिप्रायमाशय परिहरन्नाह–'अबुद्धीत्यादि, 'अबुद्धिज नकव्यावृत्त्या' अबुद्धिजनकेभ्यो व्यावृत्त इतिकृत्वा यदि 'बुद्धिप्रसाधकः' बुद्धिजनको रूपक्षण इष्यते, एतदाशङ्कयाह8|रूपक्षण एव प्रस्तुतः एवं तर्हि अबुद्धित्वात्कारणात्कथं रूपस्य साधकः ?, तस्याप्यबुद्धित्वादिति ॥ ३१८ ॥ पराभिप्राय-12 मनिधित्सुराह-'स ही त्यादि, 'स हि'रूपक्षणः व्यावृत्तिभेदेन उक्तलक्षणेन 'रूपादिजनक' रूपबुद्ध्यादिसाधकः ननु उच्यते 'व्यवहारार्थ उभयजन्मव्यवहारसिद्धये. "एकरूपोऽपि तत्त्वतः अनेकजनकोऽनेकस्वभावोऽपि परमार्थतः ॥ ३१९ ॥ अत्रोत्तरम्-'अगन्धेत्यादि, अगन्धजननव्यावृत्त्याऽयं रूपक्षणः कस्मान्न गन्धकृत्?, उच्यते-व्यवहारार्थमेव 'तदभावात् अगन्धजननव्यावृत्त्यभावाद् यदि (चेत्) नोच्यते, एवं सति भावः 'अन्यस्याः' अबुद्धिजनकव्यावृत्तेः प्रसज्यते, तात्त्विक एव ॥३२०॥ ततः किमित्याह-एवं 'व्यावृत्तिभेदेऽपि' अनेकजननैकस्वभावपक्षेऽपि 'तस्य' रूपादेः 'अनेकखभावता' चित्रस्वभावता 'बलादापद्यते' नियमात्मामोति, ततः किं, सा चायुक्ताऽनेकस्वभावता, ॥४५॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy