________________
AUSRISAUSASSESSUAASUUSAASIG
यदि तेनैव विज्ञानं, बोधरूपं न युज्यते । अथान्येन बलाद्रूपं, द्विस्वभावं प्रसज्यते ॥ ३१७ ॥ है अबद्धिजनकव्यावृत्त्या चेहद्धिप्रसाधकः। रूपक्षणो ह्यबुद्धित्वात, कथं रूपस्य साधकः? ॥ ३१८॥ है सहि व्यावृत्तिभेदेन, रूपादिजनको ननु । उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः ॥ ३१९ ॥
अगन्धजननव्यावृत्त्याऽयं कस्मान्न गन्धकृत् ? । उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते ॥ ३२० ॥ एवं व्यावृत्तिभेदेऽपि, तस्यानेकस्वभावता । बलादापद्यते सा चायुक्ताऽभ्युपगमक्षतेः ॥ ३२१ ॥ विभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यात् , न चे दो न युज्यते ॥ ३२२ ॥ सामग्र्यपेक्षयाऽप्येवं, सर्वथा नोपपद्यते । यद्धेतुहेतुमद्भावस्तदेषाऽप्युक्तिमात्रकम् ॥ ३२३ ॥ | अथान्यत्रापि-बुझ्यादिव्यतिरेकेण स्वसन्ततावपि सामर्थ्य जननं प्रति रूपादीनां समग्राणां प्रकल्प्यते, अत्र दोषमाह-14 न 'तदेव' बुद्ध्यादिजननसामर्थ्यमेव तद् अन्यत्रापि सामर्थ्यमिति, अन्यस्यापि बुद्ध्यादित्वप्राप्तेः, एवं नाना तदित्यापा
दयति, नानात्मकानां चैकत्र-एकस्वभावे रूपादौ 'तत्' सामर्थ्य कुतः? सर्वथैकत्वविरोधादिति ॥ ३१३ ॥ परपक्ष एव | हदोषान्तरमाह-'सामग्री'त्यादिना-सामग्रीभेदतो यश्च तत्र परैः कार्यभेदः प्रगीयते, तस्या एव कारणत्वेन, नानाकार्य
समुत्पादः स्वसन्तत्यपेक्षया एकस्याः, सोऽपि बाध्यते, एकैककारणत्वेन ॥ ३१४ ॥ अत्रैव परिहारदोषमाह-'उपादाने