________________
तमतनि
शास्त्र वहारिकं ग्रहणमिति सन्तानग्रहणं, तत एव-जलादेः 'विदेशस्थात् देशान्तरस्थितात् सोऽपि तत्तत्स्वभावतया 'यत्र
अन्वयहारि० यस्मात् 'तत् तस्मात् न बाधकोऽनियतकल्पनाया इति ॥२९५॥ एतेन प्रसङ्गाभिधानेन यद्युदस्तं तदभिधातुकाम आह
वादे शा१चार्वाक
न्तिरक्षिएतेनैतत्प्रतिक्षिप्तं, यदुक्तं सूक्ष्मबुद्धिना । नासतो भावकर्तृत्वं, तदवस्थान्तरं न सः ॥ २९६ ॥ स्तबकः
वस्तुनोऽनन्तरं सत्ता, कस्यचिद्या नियोगतः। सा तत्फलं मता सैव, भावोत्पत्तिस्तदात्मिका ॥२९७॥ है। रासः ॥४२॥
असदुत्पत्तिरप्यस्य, प्रागसत्त्वात्प्रकीर्तिता । नासतः सत्त्वयोगेन, कारणात्कार्यभावतः ॥ २९८ ॥.. प्रतिक्षिप्तं च तद्धेतोः, प्राप्नोति फलतां विना । असतो भावकर्तृत्वं, तदवस्थान्तरं च सः ॥ २९९ ॥ वस्तुनोऽनन्तरं सत्ता, तत्तथा तां विना भवेत् । नभःपातादसत्सत्वयोगाद्वेति न तत्फलम् ॥३०॥
असदुत्पत्तिरप्येवं, नास्यैव प्रागसत्त्वतः । किं त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् ॥ ३०१॥ | हा एतच्च नोक्तवद्युक्त्या, सर्वथा युज्यते यतः । नाभावो भावतां याति, व्यवस्थितमिदं ततः ॥ ३०२ ॥ ___ 'एतेने'त्यादि, 'एतेन' अनन्तरोदितप्रसङ्गेन 'एतत् वक्ष्यमाणं 'प्रतिक्षिप्तं' अपाकृतं, यदुकं 'सूक्ष्मवुद्धिना' शान्तरक्षितेन, यदुक्तं तदाह-'नासत' तुच्छस्य 'भावकर्तत्वं वस्तुजनकत्वं, तथा 'तदवस्थान्तरं असदवस्थान्तरं
॥४२॥ दिन 'सः' भाव इति ॥ २९६ ॥ किं तर्हि ?, 'वस्तुनः' इत्यादि, 'वस्तुनः' अग्यादेरनन्तरं सत्ता 'कस्यचित् धूमादेयों
COSMOSORANASANSOLOSLAS