SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तमतनि शास्त्र वहारिकं ग्रहणमिति सन्तानग्रहणं, तत एव-जलादेः 'विदेशस्थात् देशान्तरस्थितात् सोऽपि तत्तत्स्वभावतया 'यत्र अन्वयहारि० यस्मात् 'तत् तस्मात् न बाधकोऽनियतकल्पनाया इति ॥२९५॥ एतेन प्रसङ्गाभिधानेन यद्युदस्तं तदभिधातुकाम आह वादे शा१चार्वाक न्तिरक्षिएतेनैतत्प्रतिक्षिप्तं, यदुक्तं सूक्ष्मबुद्धिना । नासतो भावकर्तृत्वं, तदवस्थान्तरं न सः ॥ २९६ ॥ स्तबकः वस्तुनोऽनन्तरं सत्ता, कस्यचिद्या नियोगतः। सा तत्फलं मता सैव, भावोत्पत्तिस्तदात्मिका ॥२९७॥ है। रासः ॥४२॥ असदुत्पत्तिरप्यस्य, प्रागसत्त्वात्प्रकीर्तिता । नासतः सत्त्वयोगेन, कारणात्कार्यभावतः ॥ २९८ ॥.. प्रतिक्षिप्तं च तद्धेतोः, प्राप्नोति फलतां विना । असतो भावकर्तृत्वं, तदवस्थान्तरं च सः ॥ २९९ ॥ वस्तुनोऽनन्तरं सत्ता, तत्तथा तां विना भवेत् । नभःपातादसत्सत्वयोगाद्वेति न तत्फलम् ॥३०॥ असदुत्पत्तिरप्येवं, नास्यैव प्रागसत्त्वतः । किं त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् ॥ ३०१॥ | हा एतच्च नोक्तवद्युक्त्या, सर्वथा युज्यते यतः । नाभावो भावतां याति, व्यवस्थितमिदं ततः ॥ ३०२ ॥ ___ 'एतेने'त्यादि, 'एतेन' अनन्तरोदितप्रसङ्गेन 'एतत् वक्ष्यमाणं 'प्रतिक्षिप्तं' अपाकृतं, यदुकं 'सूक्ष्मवुद्धिना' शान्तरक्षितेन, यदुक्तं तदाह-'नासत' तुच्छस्य 'भावकर्तत्वं वस्तुजनकत्वं, तथा 'तदवस्थान्तरं असदवस्थान्तरं ॥४२॥ दिन 'सः' भाव इति ॥ २९६ ॥ किं तर्हि ?, 'वस्तुनः' इत्यादि, 'वस्तुनः' अग्यादेरनन्तरं सत्ता 'कस्यचित् धूमादेयों COSMOSORANASANSOLOSLAS
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy