SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० आनन्तर्यादिपक्षा खण्डनं १चावोंकस्तबक ॥४०॥ भावमित्येवंभूते न-नास्ति प्रयोजनम् , अतदायत्तत्त्वाद्वस्तुसिद्धेरिति ॥ २८॥ अत्रोत्तरम्-'नाम्ना विनाऽपि' अभिधानमन्तरेणापि तत्त्वेन-आथ्र्यैव प्रतिपत्त्या विशिष्टावधिना विना' भाविनं विशिष्टमवधिमन्तरेण चिन्त्यता, माध्यस्थ्यमवलम्ब्य, यदि 'सन्यायात्' सूक्ष्मन्यायेन वस्तुस्थित्याऽपि उक्तलक्षणया 'तत्' कारणं 'तथा' तत्कार्यसत्त्वसाधकं, नैव तत्तदा सर्वथाऽसदित्यसत्साधकं, तदेवं सर्वासतामविशिष्टमिति निरवधिकसाधकत्वमस्येत्यभिप्रायः॥ २८१ ॥ अत्र |चायं दोष इत्याह-'साधके'त्यादि, साधकत्वे तु तस्याभ्युपगम्यमाने निरवधिक एव, किमित्याह-'सर्वस्य' कार्यजा-3 तस्य 'ततः' कारणात् भावः प्रसज्यते, तस्यासत्साधकत्वेनाविशेषात् , उपसंहरन्नाह-'कारणाश्रयणेऽपि' कारणाङ्गीकरणेऽपि 'एवम्' उक्केन न्यायेन 'तत् विवक्षितं सत्त्वं तदन्यवत् योग्यताभावाविशेषात् ॥२८२॥ दोषान्तरमाह-'किञ्चे'त्यादिना-किश्च-तत्कारणं पराभिप्रेतं 'कार्यभूतिकाले' कार्यभवनकाले न विद्यते, क्षणिकत्वात् , यत एवं ततो न जनक 'तस्य' कार्यस्य, कुतः? इत्याह-'तदाऽसत्त्वात् कार्यभवनकालेऽसत्वात् , परं यथा कारणवदित्यर्थः ॥ २८३ ॥ आशकाशेष परिहरति-'अनन्तरं चेत्यादिनाअनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः । समं च हेतुफलयोन शोत्पादावसङ्गतौ ॥ २८४ ॥ स्तस्तौ भिन्नावभिन्नौ वा, ताभ्यां ? भेदे तयोः कुतः?। नाशोत्पादावभेदे तु, तयोर्वै तुल्यकालता२८५ न हेतुफलभावश्च, तस्यां सत्यां हि युज्यते । तन्निबन्धनभावस्य, द्वयोरपि वियोगतः ॥ २८६ ॥ ॥४०॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy