________________
शास्त्र हारि० १चार्वाकस्तबका
भाव:
MALAMMARCHSLSADAMGARH
तत्त्वान्यत्वलक्षणो न विरुध्यते, भाववन्न्यायप्रावेरिति ॥ २७३ ॥ दोषान्तरमाह-तदेवे'त्यादिना-तदेव न भवति एतत् धर्मकीर्तिपरोदितं वस्तुतत्त्वापेक्षया विरुद्धमिव लक्ष्यते, कथमित्याह-तदेव वस्तुसंस्पर्शात्, वस्तुनश्च भवनरूपत्वात् , भूयो| मतखण्डनं भवनप्रतिषेधतः-भवनं न भवतीत्यापत्तेरिति ॥ २७४ ॥ मूलमुपसंहरन्नाह-'सत' इत्यादिना-सतोऽसत्त्वं यतश्चैवम्- अभावस्य उक्तेन प्रकारेण सर्वथा नोपपद्यते, भावोन्मजनप्रसङ्गेन, भावो नाभावमेतीह यदु(क्तं)प्राक् ततश्चैतत् 'व्यवस्थितं' प्रति- भावत्वाष्ठितमेव ॥ २७५ ॥ साम्प्रतं 'नाभावो भावतां याती'त्येतद्व्यवस्थापयन्नाहअसतः सत्त्वयोगे तु, तत्तथाशक्तियोगतः । नासत्वं, तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ २७६ ॥ असदुत्पद्यते तद्धि, विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च, ततस्तत्सत्त्वसंस्थितिः ॥ २७७॥ |अत्यन्तासति सर्वस्मिन् , कारणस्य न युक्तितः । विशिष्टशक्तिमत्त्वं हि, कल्प्यमानं विराजते ॥२७८॥ तत्सत्वसाधकं तन्न, तदेव हि तदा न यत् । अत एवेदमिच्छन्तु, न चैतस्येत्ययोगतः ॥ २७९ ॥ है। वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् । नान्यत्ततश्च नाम्नेह, न तथाऽस्ति प्रयोजनम् ॥ २८० ॥ नाम्ना विनाऽपि तत्त्वेन, विशिष्टावधिना विना। चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्याऽपि तत्तथा ॥२८॥ साधकत्वे तु सर्वस्य, ततो भावः प्रसज्यते । कारणाश्रयणेऽप्येवं, न तत्सत्त्वं तदन्यवत् ॥ २८२ ॥
॥३९॥