SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ GIASSASSUOPISAUSAGAR एतेनाहेतुकत्वेऽपि, ह्यभूत्वा नाशभावतः। सत्ताऽनास्ति(शि)त्वदोषस्य, प्रत्याख्यातं प्रसञ्जनम् ॥२७॥ प्रतिक्षितं च यत्सत्तानाशिवागोऽनिवारितम्। तुच्छरूपा स(त)दाऽसत्ता, भावाते शितोदिता ॥२७२॥ |भावस्याभवनं यत्तदभावभवनं तु यत् । तत्तथाधर्मके झुक्तविकल्पो न विरुध्यते ॥ २७३ ॥ तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः ॥ २७४ ॥ सतोऽसत्त्वं यतश्चैवं, सर्वथा नोपपद्यते । भावो नाभावमेतीह, ततश्चैतड्यवस्थितम् ॥ २७५ ॥ | 'एतेने'त्यादि, 'एतेन' नाशस्य निःस्वभावत्वप्रतिपादनेन अहेतुकत्वेऽपि नाशस्याङ्गीक्रियमाणे अभूत्वा नाशभावतः, नाशो हि प्रथममभूत्वा द्वितीयक्षणे भवतीत्यभूत्वा तद्भावः ततश्च 'सत्ताऽनाशित्वदोषस्य' इत्यङ्कुरादिवत्सत्त्वानाशित्वमितरोन्मञ्जनमिति दोषस्य यत्प्रसञ्जनं तत्प्रत्याख्यातं, निराकृतमित्यर्थः, एतद्धर्मकीर्तिनोक्तम्, एतच्च प्रकरणकारेण | 'सत्त्वा(तोऽ)सत्त्व' इत्यादिना प्रतिक्षिप्तम् ॥ २७१ ॥ एतेनैतत्प्रतिक्षिप्तमिति मनाण्या (समायो) जयन्नाह–'प्रति|क्षिप्तं चेत्यादि, प्रतिक्षिप्तं चैतत् 'यत्' यस्मात् 'सत्तानाशिवागो' भावोन्मज्जनापराधः 'अनिवारितम्' तदवस्थ एव, कथमित्याह-यस्मात् 'तुच्छरूपा' निःस्वभावात्मिका 'तदा द्वितीयक्षणे 'असत्ता' नाशात्मना नाशस्य, तया तन्निवृत्त्या भावाः कारणान्नाशितोदिता प्रागेव तस्याः इति ॥ २७२ ॥ तथा-'भावस्ये'त्यादि, भावस्याभवनं यत्तुच्छमेव 'तत्' तदेवाभावभवनमार्थीप्रतीतिमाश्रित्य 'यत्' यस्मात्तथाधर्मक एव-ज्ञेयत्वादिस्वभावे तस्मिन्नभवने 'उक्तविकल्पः'
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy